SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिवत्ति-३, १० ४३ विपचिमहतिकच्छविरिकिसतकतलतालकंसालतालकसंपउत्ता आतोगविधी य निउणगंधब्बसमयकुसलेहि फंदिया तिट्ठाणकरणसुद्धा तहेव ते तुडियंगयावि दुपगणा अणेगबहुविविधवीससापरिणयाए ततघणझुसिराए चउव्विहाए आतोजविहीए उववेया फलेहि पुत्रा विव विसति कुस. विकुस जाव चिट्ठति एगुरुयदीवेणं तस्थ बहवे दीवसिहा नाम दुमगणा पन्नत्ता समणाउसो जहा से संझाविरागसमए नवनिहिपतिणेवदीवियाचक्कवालविंदे पभूयवट्टिपलित्तणेहिं वणिउज्जालिपतिपिरमद्दए कणगणिगर कुसुमियपारिजायघणप्पगासे कंचणमणिरयणविमल-महरिहतवणिजुञ्जलविचित्तदंडाहिं दीवियाहिं सहसापञ्जालिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउनोवचिल्लियाहिं जालाओञ्जलपहसियाभिरामाहिं सोभमाणे तहेच ते दीवसिहावि दुमगणाअणेगबहुविविहवीससापरिणयाए उज्जोयविहींए उववेवा फलेहिं कुसविकुस जाव चिट्ठति एगुरुवदीवे णं तस्थ बहवे जोइसिया नाम दुमगणा पन्नत्ता समणाउसो जहा से अचिरुग्गयसरयसूरमंडलपडतउक्कासहस्सदिपंतविजुलहुयवहनिभूमजालियनिइंतधोयत - ततयणिजकिंसुवासीगजबासुयणकुसुमविमउलियपुंजमणिरयणकिरणजच्चहिंगुलुयनियररूवाइरेगरूवा तहेव ते जोतिसियावि दुपगणा अणेगबहुविविहवीससापरिणवाए उज्जोवविहीए उववेया सुहलेस्सा मंदलेस्सा मंदातवलेस्सा कूडा इव ठाणठिया अन्नमत्रसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सबओ ससंता ओभासंति उज्जवेति पभासेति कुसविकुसवि जाव चिट्ठति एगुरुयदीवेणं तत्थ बहवे वित्तंगा नाम दुमगणा पन्नत्ता समणाउसो जहा से पेच्छाघरे विचिते रस्मे वरकुसुमदासमालुजललेसा भासतमुक्कपुष्फपुंजोवयारकलिए विरल्लियविचित्तमल्लसिरिसमुदयप्पगठभे गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं छेयासिप्पियविभागरइएण सव्वतो चेव समणुबद्धे पविललंबंतविप्पइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणे वणमालकतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि टुमगणा अणेगबहुविहवीससापरिणया मल्लविहीए उववेया कुसविकसिवि जाय चिटुंति एगोरुयदीवे तत्थ बहवे चित्तासा नाम दुमणगा पन्नत्ता सपणाउसो जहा से सुगंधवरकलमसालितंदुलविसिणिरुवहतदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज उत्तमवण्णगंधमंते रण्णो जहा वा वि चक्कवट्टिस्स होज निउणेहिं सूयपुरिसेहिं सज्जिए चउरकप्पसेयसित्ते इव ओदणे कलमसालिणिव्यत्तिए विपक्के सवप्फमिउविससयगतसित्थे अणेगसालणगसंजुत्ते अहया पडिपुत्रदव्युवरखडे सुसक्कए यण्णगंधरसफरिसजुत्तवलिविरयपरिणामे इंदियलवद्धणे खुपिवासमहणे पहाणगुलकढिवखंडमछंडिघओवणीएव्वं मोयगे साहसमियगड्भे हवेज परमइटगसंजुते तहेव ते चित्तरसाविदुमगणा अणेगबहुविविहवीससापरिणयाभोजमविहीए उववेया कुसविकुसवि जाव चिट्ठति एगोरुयदीवे तत्त बहवे मणिचंगा नाम दुमगणा पन्नता समणाउसो जहा से हारहारवेट्टणगमउडकुंडलवासुत्तगहेमलालमणिजालकणगजालगसुत्तगउच्चितियकडाखड्डियएगावा - लिकंठसुत्तमगरगउरस्थगेबेजसेणिसतगचूलामणिकणगतिलगफुल्लगसिद्धस्थियकण्णवालिससिसूरुसभ चक्कगतलभंगवतुडियत्थमालगवलक्खदीणारमालिया चंदसूरमालिया हरिसयकेयूरवलय- पालंबअंगुलेजगकंचीमेहलाकलावपयरकपायजालघंटिखिंखिणिरयणोरुजालच्छुडिववरणेउरचलण - मालिया कणगणिगरमालिया कंचणमणिरयणभत्तिचित्तव्व भूसणविधि बहुप्पगारा तहेव ते मणियंगावि दुपगणा अणेगबहुविविह वीससापरिणताए भूसणविहीए उववेया कुसविकुस जाव चिति For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy