SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवत्ति-३, जो० अड़यालीसं एगसट्ठिभागे जोयणस्स आयाम-विखंभेणं तं तिगुणं सविसेसं परिक्लेवेणं चउवीसं एगसट्ठिभागेजोयणस्स बाहल्लेणं पन्नत्ते एवं गहविमाणेवि अद्धजोयणं आयाम-विक्खंभेणं तंतिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं पन्नत्ते नक्खत्तवियाणे णं कोसं आयाम-विक्खंभेणं तं तिगुणं सविसेस परिक्खेवेणं अद्धकोसं वाहल्लेणं पन्नते, ताराविमाणे णं अद्धकोसं आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं पंचधणुसयाई बाहल्लेणं पत्रते।१९८1-197 (३१५) चंदविमाणे णं भंते कति देवसाहस्सीओ परिवहति गोयमा चंदविमाणाप्स णं पुरच्छिपेणं सेयाणंसुमगाणं सुप्पमाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउवट्टपीवरसुसिलिट्टविसिट्ठतिक्खदादाविडंबितमुहाणं रत्तुप्पलपत्तमउयसुमालतालुजीहाणं मधुगुलियपिंगलक्खाणं पसत्थसत्थवेरुलियभिसंतकककडनहाणं विसालपीवरोरुपडिपुत्रविउलखंधाणं मिउविसयपसत्थसुहमलक्खणविछिण्णकेसरसडोवसोभिताणं चंकमितललियपुलितधवलगवितगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयनरखाणं वइरामयदंताणं वयरामयदाढाणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगसुजोतिताणं कामगपाणं पीतिगाणं मनोगमाणं मनोरमाणं मनोहराणं अमीयगतीणं अमियबलवीरियपुरिस्सकारपरक्कमाणं महता अप्फोडियसीहनाइवोलकलयलवरेणं महुरेण मनहरेण य पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूषधारीणं देवाणं परछिमिलं वाहं परिवहंति चंदविपाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिनगोखीरफेणरययणियरप्पभासाणं वइरामयकुंभजुयलसुद्वितपीवरवरवइरसोंडविवदित्रासुरत्तपउमप्पकासाणं अभुणयमुहाणं तवणिज्जविसालचंचलचलंतचक्लकण्णविमुलज्जलाणं मधुवण्णभिसंतणिद्धपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अभूग्गतमउलमल्लियाणं धवलसरिससंठितणिवणदढमसिण फालियामयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविट्ठदंतगविमलमणिरयणरुइरपेरंतचितरूवगविरायिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं नाणामणिरयणगुलियगेवेजबद्धगलववरभूसणाणं वेरुलियविचित्तदंडनिम्मलवइरामयतिक्खलनुअंकुसकुंभजुयलंतरोडियाणं तबणिजसुबद्धकच्छदप्पियवलुद्धराणं जंबूनयविमलधणमंडलवइरामयलालाललियतालनानामणिरयणघंटपासगरयतामवरबद्धवितघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवडियसुजातलक्खणपसत्थरमणिज्ञवालगत्तपरिपुंछणाणं ओयवियपडिपुनकुम्मचलणलहुविककमाणं अंकापयणखाणं तवणिज्जतालुयाणं तवणिजजीहाणं तवणिजजोत्तगसुजोतियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमिवबलवीरियपुरिसकारपरक्कमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणं मनहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिलं बाहं परिवहति चंदविमाणस्स णं पञ्चत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चंकमियललियपुलितचलचवलककुदसालीणं सग्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाणं झसविहगसुजातकुच्छीणं पसत्थणिद्धमधुगुलितभिसंतपिंगलक्खाणं विलासपीवरोरुपडिपुनविपुलखंधाणंवट्टपडिपुत्रविपुलकवो ककिताणं इसि आणय वसणोवट्ठाणं घणनिचित सुवद्ध लक्षणुण्णत चंकमितल लितपुलियचक्कवालचवलगवितगतीणं पीयरोरुट्टिय सुसंठितक-डीणं ओलंबपलंबलक्षणपसत्थरमणिज्जयालगंडाणं सपखुरवालघाणाणं समलिहिततिक्खग्ग सिंगाणं तणुसुहुप For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy