SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाजीयाभिगम - ३ /दी०/२९३ ११२ बहुईओ खुश-खुड्डियाओ जाव विहरति नवरं पयोदगपडिहत्याओ पव्वतादी सव्वकणगमपा कण-कणगप्पभा यत्थ दो देवा महिड्ढिया जाव पलि ओवमद्वितीया परिवसंति से तेणड्डेणं जोतिसं संखेज्जं पववरणं दीवं घयोदे नामं समुद्दे वट्टे जाव चिट्ठति जाव से केणट्टेणं मंते एवं दुच्चति-ययोदे समुद्दे घयोदे समुद्दे गोयमा घयोदस्स णं समुद्दस्स उदए से जहानामए सारइयस्स गोधयवरस्स मंडे सुकढिते उद्दा सज्जविसंदिते विस्संते सल्लइ कण्णियार पुप्फवण्णमे वण्णेणं उववेते गंधेणं उववेते रणं उववेते फासेणं उववेते आसादणिज्जे जाव पल्हायणिजे भवेतारूवे सिवा गोयमा नो इणट्टे समझे घयोदस्स णं समुद्दस्स उदए एत्तो इट्ठतराए चैव जाच मणामतराए चेव आसादे णं पत्रत्ते कंतसुकंता यत्य दो देवा महिड्ढिया जाव पनिओवमट्टितीया परिवसंति से तेणद्वेणं चंदादी तधेव, घयोदण्णं समुदं खोदवरे नामं दीवे वट्टे जाच चिट्ठति जाव, से केणट्टेणं भंते एवं बुच्चति- खोदवरे दीवे खोदवरे दीये गोयमा खोदवरे णं दीवे तत्य-तत्य देसे तहिं तहिं बहुईओ खुट्टा खुड्डियाओ बाबीओ जाव विहरति नवरं खोदोदगपडिहत्थाओ पव्वतगादी सव्ववेरुलियामया सुप्पम - महप्पमा यत्थ दो देवा महिड्ढिया जाय पलिओयमद्वितीया परिवसंति से तेणद्वेणं चंदादी संखेज्जा, खोदवरण्णं दीवं खोदोदे नामं समुद्दे वट्टे जाव चिट्ठति जाव, से केणट्टेणं भंते एवं बुधति-खोदोदे समुद्दे खोदोदे समुद्दे गोयमा खोदोदसणं समुहस्स उदए से जहानामएउच्छृणं जाणं वरपुंडगाणं हरितामाणं भेरुंsaण वा कालपोराणं हरितालपिंजराणं अवणीतमूलाणं तिभागणिव्वादितवाडाणं गंठिपरिसोधिताणं खोदरसे होज्ज वत्थपरिपूते चाज्जातगसुवासिते अधियपत्थे लहुए वण्णेणं उववेते जाव फासेणं उबवेते आसादणिजे जाव सव्विंदियागातपल्हायणिजे पवेतारूवे सिया गोयमा नो इण समट्टे खोदेसदस्स णं समुद्दस्स उदए एत्तो इट्ठतराए चैव जाव मणामतराए चेब आसादे णं पत्रत्ते पुत्रपुत्रप्पभा यत्य दो देवा महिड्ढिया जाव पलिओयमद्वितीया परिवसंति से तेणद्वेणं गोयमा एवं वृच्छति-खोदोदे समुद्दे खोदोदे समुद्दे चंदा [ दीण जधा पुक्खरोदस्स] [१८३1-182 (२९४) खोदोदण्णं मसुद्दं नंदिस्सरवरे नामं दीवे वट्टे जाव चिट्ठति पुव्वक्कमेणं जाव जीवोववातो से केणणं भंते एवं बुवति - नंदिस्सरवरे दीये नंदिस्सरवरे दीवे गोयमा नंदिस्सरवरे णं दीवे तत्य-तत्य देसे तहिं तहिं खुड्डा- खुड्डियाओ वावीओ जाव विहरंति नवरं खोदोदगपडिहत्याओ पव्वतगादी पुव्वभणिता सव्ववइरामया अच्छा जाव पडिरूवा अदुत्तरं च णं गोयमा नंदिस्सरवरे दीवे यउद्दिसिं चक्कचालविक्खंभेणं बहुमज्झदेसभागे चत्तारि अंजनगपव्वता पन्नत्ता तं जहा- पुरत्विभेनं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं ते णं अंजण गपव्वता चतुरासीतिं जीयणसहस्साई उड्ढं उच्चत्तेनं एवं जोयणसहस्सं उब्वेहेणं मूले साइरेगाई दसजोयणसहस्साइं विक्खंभेणं घरणियले दसजोयणसहस्साई आयाम-चिक्खंभेणं तदाणंतरं मायाए-मायाए परिहायमाणा परिहायमाणा उवरिं एगंजोयसहस्सं आयाम - विक्खंभेणं मूले एक्कतीसं जोयणसहस्साई छद्य तेवीसे जोयणसते किंचिविसेसा-हिए परिक्खेवेणं धरणियले एक्कतीसं जोयणसहस्साइं छत्त तेवीसे जोयणसते देसूणे परिक्खेवेणं उवरि तिण्णि जोयण- सहस्साइं एकं च बावट्टं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उम्पि तणुया गोपुच्छसंठाणसंठिता सव्वंजणमया अच्छा जाय वा पत्तेयं-पतेयं पउपयरवेदि- यापरिक्खित्ता पत्तेयं-पत्तेयं चणसंडपरिक्खित्ता दण्णओ तेसि णं अंजनगपव्वयाणं उवरिं पत्तेयं पत्तेयं बहुसमरमणिजो भूमिभागो पन्नत्तो से जहानामए आलिंगपुक्खरेति वा जाव विहरति For Private And Personal Use Only -
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy