SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ जीवाजीवाभिगम - ३/दी०/२०५ संखे आवासपव्यते संखे आवासपव्वते गोयमा संखे आवासपब्बते खुड्डा खुड्डियासु जाब बिलपंतियासुबहूई उप्पलाइंजाव सहस्सपत्ताईसंखप्पभाईसंखागाराइंसंखवण्णाईसंखवण्णाभाईसंखे य एत्य देवे महिड्दीए जाव विहाति से तेणद्वेणं रायहाणी संखपच्चयस्स पच्चत्थिमेणं विजयारायहाणी गमो कहि णं मंते मणोसिलगस्स वेलंधरनागरायस्स दगसीमे नामं आवासपव्वते पत्रत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणसमुहं बायालीसंजोयणसहस्साइं ओगाहित्ता एस्थ णं मनोसिलगस्स वेलंधरनागरायस्स दगतीमे नामं आवसपव्यते पन्नत्ते गोथूभगमेणं जाव सीहासणं सपरिवार से केणद्वेणं भंते एवं वुच्चइ-दगसीमे आवासपव्वते दगसीसे आवासपव्वते गोयपा दगसीमे णं आवासपव्यते सीतासीतोदाणं महानदीणं सोता तस्य गता ततो पडिहता पडिणियत्तंति मणोसिलए य एस्थ देवे महिड्डीए जाव विहरति से तेणटेणं [मणोसिला रायहाणी दगसीमस्स आवासपव्यवस्स उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंपि लवणे तहेव पा०] कहि णं भंते पणोसिलगस्स वेलंधरनागरायस्स मणोसिला नाम रायहाणी गोयमा दगसीमस्स आवासपव्ययस्स उत्तरेणं तिरि अण्णमि लवणे एस्थ णं पणोसिलया नाम रायहाणी पन्नत्ता तं चेव पमाणंजावमणोसिलाएदेवे1१६०1-159 (२०६) कणगंकरयफालियमया र वेलंधराणमावासा अनुवेलंधरराईणं पव्यया होति रयणमया ॥३१॥1-1 (२०७) कइणं भंते अनुवेलंधरनागरायाणो पन्नत्ता गोयपा चत्तारि अनुचेलंधरनागरायाणो पन्नत्ता तं जहा-ककोडए कद्दमए केलासे अरुणप्प एतेसि णं भंते चउण्हं अनुवेलंधरनागराईणं कति आवासपचया पन्नत्ता गोयमा चत्तारि आवासपव्वया पन्नत्ता तं जहा कक्कोडए विजप्पभे केलासे अरुणप्पभे कहि णं भंते ककोडगस्स अनुवेलंधरनागरायस्स ककोडएनाम आवासपव्यते पत्ते गोचमा जंबुद्दीचे दीवे मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं कक्कोडगयस्स नागरायस्स कक्कोडए नाम आवासपव्वते पन्नत्ते-सत्तरस एक्कवीसाइं जोयणसताइं तं चेव पमाणं जं गोथूभस्स नवरि-सव्वरयणामए अच्छे जाव निरवसेसंजाव सीहासणं सपरिवारं अट्ठो से बहूइं उप्पलाई कक्कोडप्पभाई सेसंतंचेव नवरिकक्कोडगपब्वयस्स उत्तरपुरस्थिमेणं एवं तं चेव सव्वं कद्दपस्सवि सो चेव गमओ अपरिसेसिओ नवरि-दाहिणपुरस्थिमेणं आवाप्तो विजुप्पमा रायहाणी दाहिणपुरस्थिमेणं केलासेवि एवं चेव नवरिदाहिणपञ्चस्थिमेणं केलासावि रायाहाणि ताए चेव दिसाए अरुणप्पमेवि उत्तरपञ्चत्यिमेणं रावहाणीविताए चेव दिसाए चत्तारि विएगप्पमाणा सव्वरयणामया य ।१६१/-180 (२०८) कहिणं भंते सुष्ट्रियस्स लवणाहिवइस्सा गोयमदीवे नाम दीवे पन्नत्ते गोचमा जंबुद्दीवे दीवे मंदरस्स पब्वयस्स पञ्चस्थिमेणं लवणसमुद्दे बारसजोयणसहस्साई ओगाहित्ता एत्थ णं सुट्टियस्स लवणाहियइस्स गोयमदीवे नाम दीये पन्नत्ते-बारसजोयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साई नव व अडयाले जोयणसए किंधिविसेसूणे परिक्खेवेणं जंबूदीवंतेणं अद्धेकूणनउति जोयणाईचत्तालिसंच पंचाणउतिभागे जोवणस्स ऊसिए जलंताओ लवणसमुदं तेणं दो कोसे ऊसिते जलंताओ से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खिते वण्ण ओ दोण्हवि गोयमदीवस्स णं दीवस्स अंतो बहुसमरमणिले भूमिभागे पन्नत्ते से जहानामएआलिगपुक्खरेइ वाजावआसयंति तस्सणंबहुसमरणिजस्स भूमिभागस्स बहुमझदेसभागे एत्थणं For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy