SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ जीवाजीपापिगप • ३/दी०/१९० पुरस्थिमिल्ले क्रूले एत्थ णं उत्तरकुराए कुराए जंबूपेढे नाम पेढे पन्नत्ते-पंचजोयणसताई आयामविक्खंभेणं पत्ररस एक्कासीते जोवणसते किंचिविसेसाहिए परिक्खेयेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तदाणंतरं च णं माताए-माताए पदेसपरिहाणीए परिहायमाणे-परिहायमाणे सव्वेसु चरमंतेसुदो कोसे बाहल्लेणं सव्वजंबूनयामए अच्छे जाव पडिस्वे से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वतोसमंता संपरिक्खत्ते यण्णओ दोण्हवि तस्स णं जंबूपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता तं चेव जाय तोरणा जाव छत्तातिछत्ता तस्स णंजंबूपेढस्स उपि बहुसमरमणिज्जे भूमिभागे पत्रत्ते से जहानामए आलिंगपुक्खरेति वा जाव मणीणं फासो तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महंएगा मणिपेढिया पन्नत्ता-अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं मणिमई अच्छा जाब पडिरूवा तीसे णं मणिपेढियाए उपरि एत्थ णं महं जंबू सुदंसणा पत्रत्ता-अट्ठजोयणाइंउड्ढं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाइं खंधे अट्ठ जोयणाई विक्रमेणं छ जोवणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं अट्ठ जोयणाई सब्बगेणं पत्रता वइरायपूल-रययसुपतिट्ठियविडिमा रिट्ठामयकंद-बेरुलियरुइरखंधा सुजायवरजायरूवपढमगविसालसाला नानामणिरयणाविविहसाहप्पसाह - वेरुलियपत्ततवणिजपत्तवेंटा जंबूनयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुरहिकुसुमफलभर-नमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइकरी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ।१५२।-151 (१९१) जंबूए णं सुंदसणाए चउद्दिसिं चत्तारि साला पन्नत्ता तं जहा-पुरस्थिमेणं दक्खिणेणं पञ्चत्थिमेणं उत्तरेणं तस्थ णंजेसे पुरथिमिल्ले साले एत्थ णं महं एगे भवणे पत्रत्ते-एगं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उड्ढं उच्चत्तेणं अणेगखंभसतसंनिविद्वं वण्णओ जाव भवणस्स दारं तं चैव पमाणं पंचधणुसताई उड्ढं उच्चत्तेणं अड़्ढाइजाई विक्खंभेणं जाव वणपालाओ भूमिभागा उल्लोया मणिरेढिया पंचधणुसतिया देवसवणिजं माणिपव्वं तत्थ गंजेसे दाहिणिल्ले साले एत्थ णं महं एगे पासायवडेंसए पत्रत्ते कोसं च उड्ढं उच्चत्तेणं अद्धकोसं आयाम-विक्खंभेणं अमुग्गयमूसियपहसिया अंतो वहुसमरमणिज्जे भूमिभागे उल्लोया तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवार माणियव्वं तत्थ गंजेसे पच्चस्थिमिले साले एत्य णं महं एगे पासयवडेंसए पन्नत्ते तं चेच पमाणं सीहासणं सपरिवार भाणियव्वं तत्थ णं जेसे उत्तरिले साले एत्यणं महं एगे पासायवडेंसए पन्नत्ते तं चेव पमाणं सीहासणं सपरिवारं तत्थ णं जेसे उवरिल्ले विडिपगसाले एत्य णं महं एगे सिद्धायतणे पन्नत्ते-कोसं आयामेणं अद्धकोसं विक्खंघेणं देसूणं कोसं उद्दढं उच्चत्तेणं अणेगखंभसतसंनिविटे यण्णओ तिदिसिं तओ दारा पंचधणुसता अड्ढाइज्जधणुसंयविक्खंभा मणिपेढिया पंचधणुसतिया तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे देवच्छंदए पत्रत्ते पंचधणुसयाई आयामविखंभेणं साइरेगाई पंचधणुसयाई उड्ढं उच्चत्तेणं सव्वरयणामए अच्छे जाव पडिरूवे तत्य णं देवच्छंदए असयं जिनपडिमाणं जिणुस्सेधप्पमाणाणं एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्या जाव धूवकडुच्छुया तस्स णं सिद्धायतणस्स उवरिं अट्ठमंगलया जाव सहस्सपत्तहत्थगा जंबूणं सुदंसणा मूले वारसहिं पउमवरवेइयाहिं सव्वतो समंता संपरिस्खित्ता वण्णओजंबू णं सुदंसणा अण्णेणं अट्ठसतेणं जंबूणं तदद्धचत्तम-पमाणमेत्तेणं सच्चतो समंता संपरिक्खित्ता ताओ For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy