SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं ८१ - चकम्पकरणे चोकूखे समंजिवलित्ते विउलं असण- पाण- खाइम साइमं उवक्खडावेस्संति मित्तनाइ - नियग-सयण-संबंधि-परिजणं आमं- तेत्ता तओ पच्छा पहाया कयवलिकम्मा जाय लंकिया भोयणमंडयंसि सुहासणवरगया तेणं मित्त- [नाइ-नियग-सयण-संबंधि-] परिजणेणं सद्धिं विलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा परि भुंजेमाणा परिभाएमाणा एवं च णं विहरिस्सति जिमियभुत्तुत्तरागया वि च णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त नाइ[नियग-सयण-संबंधि] - परिजणं विउलेणं वत्थ-गंध-मल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति तस्सेव मित्त- [नाइ-नियंग-सयण-संबंधि] परिज- णस्स पुरतो एवं बइ- स्संति - जम्हा णं देवाणुप्पिया इमसि दारगंसि भगवंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होउ णं अम्हं एयम्स दारयस्स दढपणे नामे णं तए णं तस्स अम्मापियरो अनुपुव्वेणं ठितिवडियं च चंदसूरदरिसणं च जागरियं च नामधिकरणं च पजेवणगं च पंचकमणगं च कण्णवेहणं च संवच्छर पडिलेहणगं च चूलोवणयं च अण्णाणि च वहूणि गमाहाणजम्मणाइयाई महचा इड्ढी सक्कार-समुदएणं करिस्संति । ८२1-82 (८३) तए णं दढपतिष्णे दारगे पंचधाईपरिक्खित्ते-खीरधाईए मज्जणधाईए मंडणधाईए अंकधाइए कीलावणधाईए अण्णाहि बहूहिं जाहिं चिलाइयाहिं वामणियाहिं वडभिवाहिं बब्दरियाहिं बउसियाहिं जोणिवाहिं पल्हविवाहिं इंसिणियाहिं धारुइणियाहिं लासियाहिं लउसियाहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं आरबीहिं पक्कणीहिं वहलीहिं मुरंडीहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेस परिमंडियाहिं इंगिय- चिंत्तिय पत्थिय विवाणयाहिं संदेस - नेवत्थ- गहिय- वेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवाल-वरतरुणिबंद परियाल संपरिवुडे वरिसधर-कंचुड़महयवंदपरिक्खित्ते हत्याओ हत्थं साहरिजनाणे- साहरिजमाणे उवणचित्रमामे-उवणचित्रमाणे अंकाओ अंकं परिभुग्रमाणे- परिभुजमाणे उवगाइजमाणे उवगाइजमाणे उवलालिज्रमाणे-उवलालिज्जमाणे उवगूहिज्ज्रमाणे-उवहिज्जमाणे अवतासिजमाणे- अवतासिज्रमाणे परिवंदिनमाणे-परिबंदिज्रमाणे परिचुंविज्रमाणे- परिचुंविज्रमाणे रम्मेसु मणिकोट्टिम-तलेसु परंगमाणे परंगमाणे गिरिकंदरमल्लीणे विव चंपगवरपायवे निव्वाघायंसि सुहंसुहेणं परिवटिस्सइ तए णं तं दढपइण्णं दारगं अम्मार्पियो सातिरंग अट्ठवासजावगं जाणित्ता सोभणसि तिहिकरण- नक्खत्त-मुहुर्तसि हायं कय- बलिकम्मं कयकोउयमंगल-पावच्छित्तं सव्वालंकारविभूसियं करेत्ता महवा इड्ढीसक्कारस-मुदाएणं कलायरियरस उचणेहिति तए णं से कलायरिए तं दढपणं दारगं लेहाइयाओ गणियप्पा- हाणो सउणरुवपजवसाणाओ बावन्तरि कलाओं सुत्तओ अत्यओ य For Private And Personal Use Only ओप करणओ य सिक्खा- वेहिइ सेहावेहिइ तं जहा लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणधायं पासगं अट्ठावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुत्ति सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुकुकुडलक्खणं छत्तलक्खाणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणितक्खणं कागणिलक्खणं वत्थुविज्रं नगरर्माणं खंधा-वारमाणं चार पडिचारं वूहं पडिचूहं चक्कवूहं गरुलवूहं रागइवूहं जुद्धं निजुद्धं जुद्धजुद्धं अजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लवाजुद्धं ईसत्थं छष्पवायं धणुवेयं हिरण्गपागं सुवणपागं सुतखेडं बट्टखेडं नालियाखेडं पत्तच्छेजं कडगच्छेजं सजीवं निजीवं सउणरूपं इति तए णं से कलायरिए तं दढपइण्णं दार लेहाइयाओ गणिचप्पहाणाओ सउणरुच
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy