SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायप सेणियं ६५ - तं उग्गहे उग्गहे दुविहे पत्रते जहा नंदीए जाव से तं धारणा से तं आभिणिबोहियनाणे से किं तं सुवनाणं सुवनाणं दुविहं पत्रत्तं तं जहा अंगपवितुं च अंगवाहिरगं च सव्वं भाणियव्वं जाव दिट्टिवाओ से किं तं ओहिनाणं ओहिनाणं दुविहं पत्रत्तं तं जहा-भवपच्चइयं च खओवसमियं च जहा नंदीए से किं त मणपजवनाणे मणपजवनाणे दुबिहे पन्नत्ते तं जहा उजुमई य विउलमई य से किं तं केवलनाणं केवलनाणं दुविहं पत्रत्तं तं जहा भवत्थकेवलनाणं च सिद्धकेवलनाणं च तत्थ णं जेसे आभिणिबोहियाना से णं ममं अत्थि तत्थ णं जेसे सुयनाणे से वि य मर्म अत्थि तत्थ णं जेसे ओहिनाणे से विय ममं अस्थि तत्थ णं जेसे मणपजवनाणे से वि व ममं अत्थि तत्थ णं जेसे केवलनाणे णं ममं नत्थि से णं अरहंताणं भगवंताणं इच्चेएणं पएसी अहं तव चउब्विणं छाटमत्थिएणं नाणेणं इमेघारूवं अज्झत्थियं जाव समुप्पन्नं जाणामि पासामि । ६४1-64 (६५) तए णं से पएसी राया केसि कुमार-समणं एवं वयासी- अह णं भंते इहं उचविसामि पएसी साए उज्जाणभूमीए तुमंसि चेव जाणए तए णं से पएसी राया चित्तेणं सारहिणा सद्धि केसिम्स कुमार-समणस्स अदूरसामते उवविसइ केसिं कुमार-समणं एवं वयासी तुभं णं भंते समणाणं निग्गंथाणं एस सण्णा एस पइण्णा एस दिडी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं नो तं जीवो तं शरीरं, तए णं केसी कुमार-समणे पाएसिं रावं एवं बबासी पएसी अम्हं समणाणं निष्गंथाणं एस सण्णा जाव एस समोसरणे जहा - अण्णो जीवो अण्णं सरीरं, नो तं जीवो तं सरीरं तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-जति णं भंते तुम्भं समणाणं निग्गंथाणं एस सण्णा जाव एस पमाणे एस समोसरणे जहा - अण्णो जीवी अण्णं सरीरं नो तं जीवो तं सरीरं एवं खलु ममं अज्जए होत्था इहेव सेयविवाए नगरीए अधम्मिए जाव सयस्स वि य णं जणवयस्स नो सम्मं करभरवित्ति पवतेति से णं तुभं वत्तव्वयाए सुबहु पावकम्मं कलिकलुषं समनिणित्ता कालमासे कालं किया अप्णयरेसु नरएस नेरइयत्ताए उववण्णे तस्स णं अज्जगस्स अहं नत्तुए रयणकरंडगसमाणे जिवउसविए हिययनंदिजणे उंबरपुष्कं पिव दुल्ल सवणयाए किमंग पुणे पासणयाए तं जति णं से अजए ममं आगंतु एज्जा एवं खलु नत्तुया अहं तव अज्जए होत्था इहेव सेयवियाए नवरीए अधम्पिए जाव नो सम्म करभरवित्तिं पवत्तेमिं तए णं अहं सुबहुं पावकम्पं कलिकलुषं समजिणित्ता नरएसु उववण्णे तं माणं नतुया तुमं पि भवाहिं अधम्मिए जाच नो सम्मं करभरवित्तिं पवतेहिं मा णं तुमं पि एवं चैव सुबहुं पावकम्मं जाव उववन्निहिसि तं जइ णं से अज्जए ममं आगंतुं कएखा तो णं अहं सहेजा पत्तिएजा रोएज्जा जहा अण्णो जीवो अण्णं सरीरं नो तं जीवो तं सरीरं जम्हा णं से अजए ममं आगंतु नो एवं वयासी तम्हा सुपइट्टिया मम पइण्णा समणा उसी जहा तञ्जीयो तं सरीरं For Private And Personal Use Only तसे केस कुमार-समणे पएसिं रायं एवं व्यासी-अत्थि णं पएसी तब सूरिर्यकता नाम देवी हंता अस्थि जइ णं तुमं पएसी तं सूरियकंतं देवि पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्यालंकारभूसियं केणइ पुरिसेणं ण्हाएणं [ कयवलिकम्मेणं कयको उयमंगलपायच्छित्तेणं] सव्वालंकारभूसिएणं सद्धिं इट्टे सह-फरिस-रस-रूब-गंधे पंचविहे माणुस्सते कामभोगे पचणुभवमाणि पासिजञ्जासि तस्स णं तुमं पएसी पुरिसस्स के डंड निव्वत्तेज्जासि अहं णं भंते तं पुरिसं हत्यळिष्णगं वा पायच्छिष्णगं बासूलाइगं वा मूलभिण्णगं वा एगाहच्चं कूडारुञ्चं जीविया ओ बबरोवएना अह णं पएसी से पुरिसे तुम एवं बदेखा-मा ताव मे सामी मुहुत्तागं हत्थच्छिण्णगं वा । पायछिण्णगं वा सूलाइगं
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy