SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ रायपसेणियं - ५६ दुरुहइदुरुहिता जामेव दिसिं पाउटभूए तामेव दिसि पडिगए।५४।-54 (५५) तए णं से चित्ते सारही समणोवासए जाए-अहिंगयजीवाजीवे उवलद्धपुत्रपावे आसव-संवर-निजर-किरियाहिगरणवंधप्पमोरखकुसले असहिज्जे देवासुर-नाग-सुबन्न-जखरक्खस-किन्नर-किंपरिस-गरुल-गंधब्ब-पहोरगाइएहिं देवगणेहिं निगंथाओ पाववणाओ अणइकमणिज्जे निग्गंथे पाववणे निस्संकिए निक्कंखिए निवितिगिच्छे लढे गहियढे अभिगवढे पुच्छियढे विणिच्छियटे अद्विमिंजपेमाणुरागरते अयमाउसो निगंथे पाववणे अड्डे परम8 सेसे अणढे ऊसियफलिहे अवंगुववारे चियत्तंतेउरधरप्पवेसे चाउद्दसट्ठमुद्दिट्टपुत्रमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणे समणे निगथे फासुएराणिजेणं असनपानखाइमसाइमेणं पीढ फलग-सेनासंथारेणं वत्यपडिगह-कंवल-पायपुंछणेणं ओसह-भेसजेणं य पडिलामेमाणे-पडिलाभेमाणे वहूहिं सीलव्यव-गण-वेरमण-पच्चस्खाणं-पोसहोवयासेहिं अप्पाणं भावमाणे जाई तत्थ रावकजाणि व राकिच्चाणि य रायणीइओ य! रायववहाराणि व ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेस्खमाणे-पच्चुवेस्खमाणे विहाइ।५५/-55 (५६) तएणं से जिनसत्तुराया अण्णया कयाइ महत्थं [महग्धं महरिहं विटलं गपारिह] पाहडं सञ्जइ सजेत्ता चित्तं सारहिं सद्दावेइ सदावेत्ता एवं ववासी-गच्छाहि णं तुमं चित्ता सेयवियं नगारे पएसिस्सरण्णो इमं महत्थंजाव पाटुडं उवणेहि मम पाउच णंजहामणिवं अवितहमसंदिद्धं ववणं विष्णबेहि ति कडु विसजिए तए णं से चित्ते सारही जियसत्तुणा रण्णा विसजिए समाणे तं महत्यं जाव पाहुडं गिप्हइ गिण्हिता जियसत्तुम्स रपणो अंतियाओ पडिनिक्खमइ पडिनिस्वमित्ता सावत्थीनवरीए मझमझेणं निगच्छइ जेणेव रायमागमोगाढे आवासे तेणेव उवागच्छइ तं महत्थं जाव पाहुडंठवेइ हाए जाव सकोरेटमल्लदामेण छत्तेणं धरिजमाणेणं महया पायविहारबारेणं महया पुरिसवगुरापरिक्खित्ते रायमागमोगाढाओ आवासाओ निगच्छइ सावत्थीणगरीए मझमझेणं निग्गच्छति जेणेव कोहए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छति केसिस कुमारसमणम्स अंतिए धम्मं सोचा [निसम्म हदुतुट्ट-चित्तमाणदिए पीइमणे परमप्सोनणस्सिए हरिसवसविसप्पमाणहियए उठाए उठेइ उद्देत्ता केसि कुमार-समणं तिम्लुत्तो आयाहिण पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नपंसित्ता] एवं ववासी एवं खलु अहं भंते जियसत्तुणा रण्णा पएसिम्स रण्णा इमं महत्थं जाव पाहुई उवणेहि ति कट्ट विसजिएतं गच्छामिणं अहं भंते सेयविवं नगरि पासादीया णं भंते सेयविया नगरी दरिसणिज्जा गं भंते सेवविया नगरी अभिरूवा गं भंते सेयविया नगरी पडिरूवाणं भंते सेयविधा नगरी समोसरहणं भंते तुभे सेयरियनगरि तएणं से केसी कुमार-समणे वित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एवमटुं नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ तए णं चित्ते सारही केसि कुमार-समणं दोच्चं पि तच्चं पि एवं वयासी- एवं खलु अहं भंते जियसत्तुणा राणा पएसिस्स रण्णोइमं महत्थं णं भंते सेयविवा नगरी दरिसणिज्जा णं भंते सेयविया नगरी अभिवा णं भंते सेयविया नगरी पडिरूया णं भंते सेवविया नगरी समोसरहणं भंते तुब्भे सेयवियं नगरिं तएणं केसी कुमार-समणे चित्तणं सारहिणं दोच्चं पितचं पि एवं वुते समाणे चित्तं सारहिं एवं वयासी-चित्ता से जहानामए वनसंडे सिया-किण्हे किण्होभासे [नीले नीलोभासे हरिए हरिओभासे सोए सीओभासे निद्धे निद्धोभासे तिच्चे तिब्बोभासे किण्हे किण्हच्छाए नोले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए नि निद्धच्छाए तिव्वे तिव्बच्छाए For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy