SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ रायपसेणियं • ४५ चउहि सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहिं य वहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देयेहि य देवीहि य सद्धिं संपरिबुडे सब्बिड्डीए जाव नाइवरवेणं जेणेव सभा सुहम्मा तेणेव उदागच्छइ उवागच्छिता समं सुहम्मं पुरत्थमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे।४४1-44 (४५) तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्यपिल्लेणं चत्तारि सामाणियसाहस्सीओ चटसु भद्दासणसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवस्स पुरस्थिमेणं चत्तारि अगामहिसीओ चउसु पदासणेसु निसीयंति तए णं तस्स सूरियामस्स देवस्स दाहिणपुरस्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहसीओ अट्टसुभद्दासणसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहसीओ दसहिं भद्दासणसाहसीहिं निसीयंति तए णं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरिवाए परिसाए बारस देवसाहस्सीतो वारसाहिं भद्दासणसाहस्सीहिं निसीयांत तए णं तस्स सूरियामरस देवस्स पञ्चस्थिमेणं सत्त अणिपाहिबइणो सत्तहिं भद्दासणेहिं निसीयंति तए णं तस्स सूरियाभस्स देवास चउद्दिसि सोलस आयरक्खदेवसाहसीओ सोलसहिं भद्दासणसाहस्साहिं निसीयंतितं जहा-पुरस्थिमिलेणं चत्तारि साहसीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्यिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ ते णं आयरक्खा सण्णद्ध-बद्ध-वम्मिचकववा उप्पीलियसरासणपट्टिया पिणद्धगेविजा आविद्ध-विमल-वरचिंधपट्टा गहियाउहपहरणाति-नयाणि ति-संधीणि वयरामय-कोडीणि धणूई पगिज्झ परिचाइय-कंडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चप्पपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील-पीय-रत्त-चाव-चारु-चम्म-दंडखुग-पासधरा आयरक्खा एस्योवगा गुत्ता गुत्तपालिया जुत्ता जुत्त-पालिया पत्तेयं-पतेयं समयओ विनयओ किंकरभूया इव चिट्ठति।४५।-45 (४६) सूरियापस्स णं भंते देवरस केवइयं कालं ठिई पत्रत्ता गोयमा चत्तारि पलिओवमाई ठिई पन्नत्ता सूरियाभस्स गंभंते देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालंटिई पन्नत्ता गोयमा चत्तारि पलिओवपाइं ठिई पन्नत्ता एमहिड्डीए एमहजुईए एमहब्वले एमहायसे एमासोक्खे एमहाणुमागे सूरिया देवे अहो णं मंते सूरियाभे देवे महिड्डीए महजुईए महब्वले महायसे महासारखे] महाणुभागे ।४६146 (४७) सूरियाभेणंभंते देवेणं सा दिव्यादेविड्ढि सा दिव्वादेवजुई से दिव्वेदेवाणुभागे-किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए पव्वभवे के आसी किंणामए वा को वा गोत्तेणं कयरंसि या गमंसि वा नगरंसि वा निगमंसि वा रायहाणीए या खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वादोणमुहंसि वा आगरंसि वा आसमंसि वा संबाहसि वा सण्णिवेसंसि वा किं वा दच्चा किं वा भोच्चा किं वा किन्चा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरिवंधम्मियं सुववणं सोच्चानिसमजण्णं सूरियाभेणं देवेणं सा दिव्या देविड्ढी [सादिव्या देवञ्जुई से दिव्ये] देवाणुभागे लद्धे पत्ते अभिसमण्णागए।१७1-47 For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy