SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-२९ १९ रयणकरंडगा साए पपाए ते पएसे सव्वओ समंता ओभासेंति उज्जोवेति ताति पभासेति तेसि णं तोरणाणं पुरओदो दो हयकंठा गयकंठा नरकंठा कित्ररकंठा किंपुरिसकंठा मोहरगकंठा गंधव्वकंठा उसमकंठा सव्वरयणामचा अच्छा जाव पडिरूवा । तेसि णं तोरणाई पुरओ दो दो पुप्फचंगेरीओ मल्लचेंगेरीओ वुण्णचंगेरीओ गंधचंगेरीओ वस्थचंगेरीओ आमरणचंगेरीओ सिद्धत्यचंगेरीओ लोपहत्थचंगेरीओ पत्रत्ताओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ तेसिंणं तोरणाणं पुरओ दो दो पुष्फपडलगाई जाव लोमहत्थपडलगाई पत्रत्ताइ सव्वरयणामयाइं अच्छाई जाव पडिवाइं तेसि णं तोरणाणं पुरओ दो दो सीहासणा पत्रत्ता तेसिणं सीहासणाणं वण्णाओ जावदामा तेसिणं तोरणाणं पुरओ दो दो रुप्पमयाछत्ता पत्रत्ता ते णं छत्ता वेरुलियविमलदंडा जंबूणवकणिया वइरसंधी मुत्ताजालपरिगवा असहस्सवरकंचणसलागा दद्दरमलयसगंधि-सब्बोउयसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा तेसि णं तोरणाणं पुरओ दो दो चामराओ पत्नत्ताओ ताओ णं चापराओ चंदप्पभ-वेरुतिय-वइर-नानामणिरयणखचियचित्तदंडाओ सुहमरययीहवालाओ संखंककुंद-दगरव अमयहियफेणपुंजसत्रिगगासातो सव्वरयणामईओअच्छाओजाव पडिरुवाओ तेसिंणं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुगा चोयगसमुग्गा तगरसमुग्गा एलासमुगा हरियालसमुग्गा हिंगुलयसमुग्गा पणोसिलायसमुग्गा अंजणसपुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।२९।-29 (३०) सूरीया णं विमाणे एगमेगे दारे अट्ठसयं चक्कन्झयणं एवं मिगज्झयाणं गरुडजज्झवाणं रुच्छज्झयाणं छत्तन्झयाणं पिच्छन्झयाणं सउणिजझयाइणं सिहज्झयाणं उसमझचाणं अट्ठसयं सेयाणं चड-विसाणाणं नागवरकेऊणंएवामेव सपुव्वावरेणं सरियाभे विमाणे एगमेगे दारे असीयं असीयं केउसहस्सं भवति इति मक्खायंतेसिणंदाराणं एगमेमे दारे पन्नईि-पन्नढि भोमा पत्रत्ता तेसि णं भोमाणं भूमिभागा उल्लोवा य माणियव्वा तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेय पत्तेयं सीहासगे पन्नत्ते सीहासण- वण्णओ सपरिवारो अवसेसेसु भोमेसु पत्तेयं-पत्तेयं सीहासणे पन्नत्ते तेसिणंदाराणं उत्तरागारा सोलसविहेहिं रयणेहिं उवसोभिया तं जहा- रयणेहिं जाव रिट्रेहिं तेसिणं दाराणं उप्पिं अट्ठट्ठ मंगलगा [पत्रत्ता तेसि गंदाराणं उप्पि बहवे किण्हचा-मरज्झया तेसिणं दाराणं उप्पिं वहवे [छत्तातिछत्ता एवामेव सपुव्वावरेणं सूरिया विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाइं अयाहाए चत्तारि वणसंडा पत्रत्ता तं जहा-असोगवणे सत्तवण्णवणे चंपगवणे चूचवणे पुरस्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चस्थिमेणं चंएगवणे उत्तरेणं चूयवणे ते णं वणसंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोवणसवाई विक्खंभेणं पत्तेवं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासो जाव वणसंडवण्णओ।३०।-30 (३१) तेसि णं वणसंडाणं अंतो बहुसमरणिजा भूमिभागा पन्नत्ता-से जहानामए आलिंगपुक्खरेति वा जाव नानाविह पंचवण्णेहि मणोहि य तणेहि य उवसोभिवा तेसि णं गंधो फासो नायचो जहक्कम तेसिणंभंते तणाण य मणीण य पुवावरदाहिणुत्तरागतेहिं वातहिं मंदायं मंदायं एइयाण येइवाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भदड़ गोचमा से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्जयस्त सघंटस्स सपडागस्स सतोरणवरम्स सनंदिधोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवय-चितदिचित्त For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy