SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ रायपसेणियं - २४ भत्तिचित्तं नाम दिब्बं नट्टविधिं उवदंसेति ।२३।-23 (२४) तए णं ते बहवे देवकुमारा य देवकुमारीओ यसमामेव समोसरणं करेंति करेत्तातं चेव भाणियच्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्या तए णं ते बहवे देवकुमारा य देवकुमारीओ य सपणस्स भगवओ महावीरस्स आवड-पच्चावड-सेढि-पसेढि-सोस्थिय-सोवत्थिय-पूसमाणव-बद्धमाणग-मच्छंडा-मगरंडा-जारा-मारा-फुलावलि-पउमपत्त-सागरतरंग-वसंतलता-पउमलरभत्तिचित्तं नामं दिव्यं नट्टविहिं उचदंसेंति एवं च एक्किकिकवाए नट्टिविहीए समोसरणादिया एला वतब्बया जाव दिव्वे देवरसणे पवत्ते यावि होत्था तए णं ते वहवे देवकुमार य देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामिअ-उसभ-तुरग-नर-मगर-विहग-बालग-किनर सरु-सरमचमर-कुंजर-वणलय-पउमलयभत्तिचित्तं नामं दिव्वं नट्टविहिं उवदंसेति एगओवंकं एगओखहं दुहओखहं एगओचक्कवालं दुहओचक्कवालं चक्कद्धचकूकवालं नामं दिव्यं नट्टविहिं उपदसति चंदावलिपविभत्तिं च सूरावलिपविमत्तिं च बलयावलिपविभत्तिं च हंसावलिपविभत्तिं च एनावलि. पविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपपविभत्तिं च कणगावलिपविभत्तिं च स्वणावलिपविभत्तिं च आवलिपविभत्तिं च नामंदिव्वं नट्टविहिं उवदंसेति चंदुग्गमणपविभत्तिं च सूरुग्गपण- पविभत्तिं च उगमणुगमणपविभत्तिं च नामं दिव्यं नट्टविहिं उवदंसेति चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणावरणपविभत्तिं च नाम दिव्वं नट्टविहिं उवदंसेंति चंदत्थमणपविभत्तिं च सूरस्थगणपविभत्तिं च अत्थमणत्थमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति चंदमंडलपविभत्तिं च सूरमंडलपविभर्ति च नागमंडलपविभत्तिं च जखमंडलपविभत्तिं च भूतमंडलपविभत्तिं च रक्खस-महोरग-गंधब्वमंडलपविभर्ति च मंडलपविभत्तिं च नामं दिव्वं नट्टविहिं उबदंसेति उसभमंडलपविभत्तिं च सीहमंडलपविभत्तिं च हयविलंबियं गयविलंबियं हयविलसियं गयविलसियं मत्तहयविलसियं मत्तगयविलसिवं मत्तहयविलंबियं मत्तगयविलंबियं दयविलंबियं नामं दिव्वं नट्टविहिं उवदंसेति सागरपविभत्तिं च नागरपविभत्तिं च सागर-नागरपविभत्तिंचनामं दिव्वं नट्टविहिं उवदंसेति नंदापविभत्तिंचचंपा-पविभत्तिं च नंदा-चंपापविभत्तिं च नामं दिवं नट्टविहिं उवदंसेंति मच्छंडापविमत्तिं च मयरं- डापविभत्तिं च जारापविभतिं च मारापविभत्तिं च मच्छंडा-मयरंडा-जारा-मारापविभतिं च नाम दिव्वं नट्टविहिं उवदंसेति ___ कति ककारपविभत्तिं चख ति खकारपविभत्तिं च गति गकारपविभत्तिं च घ तिघकारपविभत्तिं च ङ तिडकारपविमतिं च ककार-खकार-गकार-घकार-कार-पवित्तिं च नाम दिव्वं नट्टविहिं उवदंसेंति एवं-चकारदगो वि टकारवगो बि तकारवागो वि पकारवणो वि असोयपल्लवपविभतिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबलपल्लवपविभत्तिं च पल्लवपविमत्तिं च नानं दिलं नट्टविहिं उबदंसेंति पउमलयापविभतिं जाव सामलयापविभत्तिं च लयापविभत्तिं च नारं दिव्यं नट्टविहिं उवदंसेति दुयं नामं दिव्वं नट्टविहिं उवदंसेति विलंवियं नामं दिव्यं नट्टविहि उवदंसेति दुयविलंबियं नाम दिव्वं नट्टविहिं उपदंसेंति अंचियं नायं दिव्यं नट्टविहि उवदंसेंति रिभियं नामं दिव्वं नट्टविहिं उवदंसेति अंचियरिभियं नामं दिव्यं नट्टविहिं उवदंसेंति आरमइं नामं दिव्वं नट्टविहिं उबदसेंति भप्तोलं नाम दिव्वं नट्टविहिं उवदंसति आरभइभसोलं नाम For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy