SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवाग- १/७/३१ च पसरणं च पुप्फ- [त्य-गंध- पल्लालंकार) गहाय पाडलिसंडं नयां मज्झमज्झेगं पडिनिमंति पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उचागच्छंति उवागच्छिता मुक्खरिणीं ओगार्हेति ओगाहेत्ता हायाओ [कयवलिकम्माओ कयकोउय-मंगल]-पायच्छधित्ताओ तं विउलं असणं जाव साइमं बहूहिं मित्त-जाव परिभुंजेति दोहतं विर्णेति एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पमाययाए रयणीए जाव उद्वियम्मि सूरे सहस्सस्सिम्मि दिणवरे तेयसा जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ उवागच्छित्ता सागरदत्तं सत्यवाहं एवं वयासी धण्णाओ णं ताओ अम्पयाओ जाब दोहलं विर्णेति तं इच्छामि णं देवाणुपिया तुमेहिं अब्भणुष्णाया जाब दोहतं विणित्तए तए णं से सागरदत्ते सत्थबाहे गंगदत्ताए भारियाए एवम अनुजाणइ तए णं सा गंगदत्ता सागरदत्तेणं सत्यवाहेणं अष्मणुण्णावा सपाणी विउलं असणं पाणं खाइमं उक्खडावेइ उवक्खडावेत्ता तं विउलं असणं जाव परिगेण्हावेत्ता बहूहि मित्त-जाच सद्धिं व्हाया कयबलिकम्मा कयकोउय-मंगल- पायच्छित्ता जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ जाव धूवं डइ इहेत्ताजेणेव पुक्खरिणी तेणेव उवागच्छइ तणं ताओ मित्त- [नाइ-नियग-सयण-संबंधि] - परियण महिलाओ गंगदत्त सत्थवाहिं सव्यालंकारविभूसियं करेति तए णं सा गंगदत्ता भारिय ताहिं मित्तजाव अण्णाहि य बहूहिं नगरमहिलाहिं सद्धिं तं विलं असणं जाव परिभुंजेमाणी दोहलं विणेइ विणेत्ता जामेव दिसं पाउन्या तामेव दिसं पडिगया तए णं सा गंगदत्ता सत्थवाही संपुण्णदोहला तं गव्यं सुहंसुहेणं परिवहइ तए णं सा गंगवत्ता भारिया नवहं मासाणं [ बहुपडिपुत्राणं दारगं] पयाया ठिइवडिया जाव जम्हा णं अम्हं इमे दारए उंबरत्तस्स जक्खस्स ओवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं तए णं से उबरदत्ते पंचधाईपरिग्गहिए परिवड्ढए तए णं से सागरदत्ते सत्यवाहे जहा विजयमित्ते जाव कालमासे कालं किस्था गंगदत्ता वि. [ एवं ], तए णं ते नगरगुत्तिया गंगदत्त सत्यवाहिं कालगयं जाणित्ता उंबरदनं दारगं साओ गिहाओ निच्छुभेति निच्छुभेत्ता तं गिहं अण्णस्स दलयंति तए णं तस्स उंचरदत्तस्स दारगस्स अन्नया कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्यूया तए णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे कच्छुल्ले जाव देहंबलियाए वित्तिं कप्पेमाणे विहरइ एवं खलु गोयमा उवरदत्ते दारए पुरा पोराणाणं [दुचिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे] विहरइ उंबरदत्ते णं भंते दारए कालमासे कालं किचा कहिं गच्छिहिइ कहिं उचवज्जिहिइ गोयमा उंबरदत्ते दारए बाबतरिं वासई परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएस नेरइयत्ताए उववज्जिहिइ संसारो तहेव तओ हथिणाउरे नयरे कुक्कुडत्ताए पञ्चायाहिइ से णं गोहिल्लाएहि वहिए तत्येव हत्थिणाउरे नवरे सेट्ठिकुलसि उववजिहि बोही सोहम्मे कप्पे महाविदेहे वासे सिज्झिहि एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं सत्तमस्स अज्झयणस्स अयमट्टे पत्ते त्ति) बेमि 1 १२७/-28 परमे सुयवसंघे सत्तमं अायणं समत्तं • -: अ टु मं अज्झ य जं-सोरि म दत्ते : (३२) जइ णं भंते [समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं सत्तमस्स अज्झयणस्स अयपट्टे पत्ते अट्ठमस्स णं मंते अज्झयणस्स समणेणं भगवया महावीरेण के अड्डे पत्र तणं से सुहम्मे अणगारे जंबू- अणगारं एवं वयासी) एवं खलु जंबू तेणं कालेणं तेणं समएणं For Private And Personal Use Only
SR No.009737
Book TitleAgam 11 Vivagsuyam Angsutt 11 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages50
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy