SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ पण्डावागरणं - २/३/३८ कारावण-पावकम्पविरते दत्ताणुण्णाय-ओग्गहरुई, वितियं-आरामुजाण-काननयणप्पदेसभागे जं किंचि इकडं य कढिणगं वल जंतुर्ग व परा-मेरा-कुच्च-कुस-डब्ध-पलाल-मूयग-वल्लय-पुष्प-फलतय-प्पवाल-कंद-मूल-तण-कट्ट-सक्कराई गेण्हइ सेजोवहिस्स अट्ठा न कप्पए ओग्गहे अदिन्नंमि गेहिउंजे हणिहणि ओगहं अनुण्णविय गेण्हियन एवं ओग्गहसमितिजोगेण भावितो भवति अंतरप्पा निचं जाव ओग्गहरुई ततियं-पीढ-फलग-सेजा-संयारगट्ठयाए रुक्खा न छिंदियव्वा न य छेदणेण भेयणेण य सेज्जा कारेयवा जस्सेव उवस्सए वसेज सेजं तस्येव गवेसेजा न य विसमं समं करेजा न निवाय-पाय-उस्सुकतं उ डंसमसगेसु खुभियच्वं अग्गी धूमो य न कायव्यो एवं संजमबहुले संदरवहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंते सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्न धम्म एवं सेञ्जासमितिजोगेण भावितो भवति अंतरप्पाजाव ओग्गहरुई, चउत्यं. साहारणपिंडपातलाभे मोत्तव्यं संजएणं समियं नसायसूयाहिक नखद्धं न वेइयंन तुरियं न चवलं न साहसंन य परस्स पीलाकरं सावलं तह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडवायलाभे सुहुमं अदिनादाणवय-नियम-चरमणं एवं साहारणपिंडवायलामे समितिजोगेण भावितो भवति अंतरप्पा जाव ओग्गहरुती, पंचपगं साहप्पिएसुविणओ पउंजियब्बो उवकारण-पारणासु विणओ पउंजियच्चो वायण-परियट्टणासु विणओ पउँजियव्यो दाण-गहण-पुच्छणासु विणओ पउंजियव्यो निम्नमण-पवेसणासु विणओ पउंजियव्यो अण्णेसु य एवमाईएस बहुसु कारणएस विणओ पउंजियव्यो विणओ वितवोतवो विधप्पोतप्हा विणओ पउंजियव्यो गुरुसु साहूसुतवस्सीसु य एवं विणएण माविओ भवति अंतरप्पा जाव ओग्गहरुई एवमिणं संवरस्स दारं सप्पं संवरियं होइ सुपणिहियं इमेहिं पंचहिं वि कारणेहिं मण-वयण-काय-परिक्खिएहिं निच्चं आमरणतं च एस जोगो नेयव्यो धितिपया मतिमया अणासवोअकलुसोअच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सबजिणपणुपणाओएवंततियं संवरदारं जहा पढमजावसमत्तंति बेमि।२६।-26 गए सपखपे अइमंअध्ययणं-तइयं संवर दारं समतं. - नवमं अज्झ य णं-च उत्थं संवर दारं :(३९) जंबू एत्तो य बंभचेरं-उत्तम-तव-नियम-नाण-दंसण-चरित-समत्त-विणयमूलं जमनियम-गुणप्पहाणजुतं हिमवंत-महंत तेयमंतं पसत्य-गंभीर-थिमित-मन्झं अञ्जवसाहुजणाचरितं मोक्खपगं विसुद्ध-सिद्धिगति-निलयं सासयमव्याबाहमपुणब्भवं पसत्यं सोमं सुभं सिवमवलमक्खयकरं जतिवर-सारखियं सुचरियं तुसाहियं नवरि मुणिवरेहिं महापुरिस-धीर-सूर-धम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिण्णं निस्संकियं निभयं नित्तुसं निरायासं निरुवलेवं नियुतिधरं नियम-निप्पकपं तवसंजममूलदलिय नेम्मं पंचमहव्वयसुरक्खियं समितिगुतिगुतं झाणवरकवाइसुकयं अज्झप्पदिण्णफलिह संणद्धोत्यइय-दुग्गइपहं सुग्गतिपहदेसगं लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महायिडिमरुक्खक्खंघभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणद्धो व इंदकेत विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वंसंभग्ग-मथिय-चुण्णिय कुसल्लिय-पालट पडिय-खंडिय-परिसडिय-विणासियं विनयसीलतवनियमगुणसमूहं तं बंभ-भगवंत- गहगण-नखत्त-तारगाणं वा जहा उड्डपती मणि-मुत्त-सिलप्पवाल-रत्तरयणागराणंचजहा समुद्दो वेरुलिओ चेवजह मणीणं जह मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चैव पुष्फजेहूँ गोप्तीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चैव For Private And Personal Use Only
SR No.009736
Book TitleAgam 10 Panhavagaranam Angsutt 10 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy