SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुत्तरोववाइय दसाओ - ३/२-१०/१३ भगवया महावीरेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते । ।-5 • तच्चे वग्गे पढमं अज्झयणं समत्तं ● -: २-१० अज्झयणाणि : (१३) जइ णं भंते समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमठ्ठे पन्नत्ते दोच्चस्स णं भंते अज्झयणस्स के अट्ठे पत्ते एवं खलु जंबू तेणं कालेणं तेणं समएणं काकंदी नयरी जियसत्तू राया तत्थ णं काकंदीए नयरीए भद्दा नामं सत्यवाही परिवसइ- अड्ढा तीसे भद्दा सत्यवाही पुत्ते सुनक्खत्ते नामं दारए होत्था - अहीण-पडिपुन्नपंचेंदियसरीरे जाव सुरूवे पंचधाइपरिक्खित्ते जहा धण्णो तहेव बत्तीसओ दाओ जाव उप्पिं पासायवडेंसए विहरइ तेणं कालेणं तेणं समएणं समोसरणं जहा धण्णे तहा सुनक्खत्ते वि निग्गए जहा थावच्चापुत्तस्स तहा निक्खमणं जाव अणगारे जाए इरियासमिए जाव गुत्तबंभयारी तए सुनक्खत्ते जं चेव दिवसं समणस्स भगवओ महावीरस्स अंतिए मुंडे जाव पव्वइए तं चैव दिवस अभिग्गहं तहेव जाव बिलमिव पन्नगभूएणं अप्पाणेणं आहारं आहारेइ आहारेत्ता संजमेणं जाव विहरइ सामी बहिया जणवयविहारं विहरइ एक्कारस अंगाई अहिज्जइ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ तए णं से सुनक्खत्ते अणगारे तेणं ओरालेणं तवोकम्मेमं जहा खंदओ अईव-अईव उवसोभेमाणे चिट्ठइ तेणं कालेणं तेणं समणं रायगिहे नयरे गुणसिलए चेइए सेणिए राया सामी समोसढे परिसा निग्गया राया निग्गओ धम्मकहा राया पडिगओ परिसा पडिगया तए णं तस्स सुनक्खत्तस्स अणगारस्स अण्णया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था जहा खंदयस्स बहू वासा परियाओ गोयमपुच्छा तहेव कहेइ जाव सव्वट्ठिसिद्धे विमाणे देवत्ताए उववण्णे तेत्तीसं सागरोवमाई ठिई महाविदेहे वासे सिज्झिहइ एवं सुनक्खत्तगमेणं सा वि अट्ठ अज्झयणा भाणियव्वा नवरं आणुपुव्वीए दोणि रायगिहे दोण्णि साकेते दोणि वाणियग्गा नवमो हथिणपुरे दसमो रायगिहे नवण्हं भद्दओ जणणीओ नवण्ह वि बत्तीसओ दाओ नव निक्खमणं यावच्चापुत्तस्स सरिसं वेहल्लस्स पिया करेइ छम्मासा वेहल्लए नव धण्णे सेसाणं बहू वासा मासं संलेहणा सव्वसिद्धे सव्वे महाविदेहे सिज्झिस्संति एवं खलु जंबू समणेण भगवा महावीरेणं आइगरेणं तित्थगरेणं सहसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं सरणदणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जाणेणं बुद्धेणं बोहएणं मुत्तेणं मोयएणं तिष्णेणं तारएणं सिवमयलमरुयमणंतमक्खयमव्वा बाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्तेणं अनुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमट्ठे पन्नत्ते । ६ । -6 [अनुत्तरोववाइयदसाणं एगो सुयखंधो तिण्णि वग्गा तिसु चैव दिवसेसु उद्दिसिजंति तत्थ पढमेवग्गे दस उद्देसगा बिइए तेरस तइएवग्गे दसउद्देसगा सेसं जहा नायाधम्मकहाणं ] तच्चो वग्गो समत्तो ९ अनुत्तरोववाइय दसाओ समत्ता नवमं अं-ग-सु-तं स म त्तं For Private And Personal Use Only
SR No.009735
Book TitleAgam 09 Anuttaravavaidasao Angsutt 09 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages18
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 09, & agam_anuttaropapatikdasha
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy