SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उवासगदसाओ /४९ तेरसहिं भारियाहिं अवसेस पेहुणविहिं पचक्खाइ इमं च णं एयारूवं अभिग्गहं अभिगेहतिकल्लाकल्लिं चणं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संवदहरित्तए तए णं से महासतए समणोवासए जाए अभिगय जीवाजीवे जाय विहरइ तएणं सपणे भगवं महावीरे बहिया जणवयविहारविहरइ।४७1-47 ५०) तएणं तीसे रेवतीए गाहावइणीए अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंब जागरियं जागरमाणीए इमेयारवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पञ्जित्था-एवं खलु अहं इमासिं दुवालसण्हं सपत्तीणं विघातेणं नो संचाएमि महासतएणं सपणोवासएणं सद्धिं ओरालाई माणुस्सयाई भोगभोगाइं भुंजमाणी विहरित्तए ते सेयं खलु ममं एयाओ दुवालस वि सवत्तीओ अग्गिपओगेण वा सत्यप्पओगेण वा विसप्पओगेणं वा जीवियाओ यवरोवित्ता एतार्सि एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपञ्जित्ताणं महासतएणं सपणोवासएणं सद्धिं ओरालाई [माणुस्सयाई भोगभोगाई भुंजयाणी] विहरितए-एवं संपेहेइ संपेहेता तासि दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणिय विरहाणि य पडिजागरमाणी-पडिजागरमाणी विहाइ तए णं सा रेवती गाहावइणी अपणदा कदाइ तासिं वालसण्हं सवत्तीणं अंतरं जाणिता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ छ सवत्तीओ विसप्पओगेणं उद्दवेइ उद्दवेशा तासिं दुवालसहं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवञ्जित्ता महासतएणं समणोवासएणं सद्धिं ओरालाई माणुस्सयाई भोगभोगाइं भुंजमाणी विहरइ तए णं सा रेवती गाहावइणी मंसलोलुया [मंसमुच्छिया मंसगढिया मंसगिद्धा मंस अज्झोववण्णा बहुविहेहिं मंसेहिं सोल्लेहिं य तलिएहि य मज्झिएहि य सुरं च महुंच मेरगंच मजं च सीधुं च पसण्णं च आसाएमाणी विसाएमाणी परिमाएमाणी परिपुंजेमाणी विहरइ।४८1-48 (५१) तए णं रायगिहे नयरे अण्णदा कदाइ अमाघाए पुढे यावि होत्था तए णं सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया पंसगढिया मंसगिद्धा मंसअन्झोव- वण्णा कोलरिए पुरिसे सद्दावएइ सद्दावेत्ता एवं वयासी-तुब्भे देवाणुप्पिया ममं कोलहरिएहितो यरहितो कल्लाकलिं दुवेदुवे गोणपोयए उद्दवेह उद्दवेता ममं उवणेह तए णं ते कोलधरिया पुरिसा रेवतीए गाहावइणीए तह ति एयमद्वं दिणएणं पडिसुगंनि पडिसुणिता रेवतीए गाहावइणीए कोलहरिएहितो वएहितो कल्लाकल्लि दुवे-दुवे गोणपोपए बहेंति बहेत्ता रेवतीए गाहावइणीए उवणेति तए णं सा रेवती गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य तलिएहि य मझिएहिं सुरं च महुंच पेरगं च मज्जं च सीधुंच पसण्णं च आसाएमाणी विसाएमाणी परिभाएमाणी परिभुंजेमाणी विहाइ।४९।-49 (५२) तए णं तस्स महासतगस्स समणोवासगस्स बहूहिं सील-[व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोयवासेहिं अप्पाणं] भावेमाणस्स चोद्दस संवच्छरा वीइककंता [पनरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावात्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूचे अज्झथिए चिंतिए पत्थिए मणोगए संकपे समुपज्जित्था-एवं खलु अहं रायगिहे नयरे बहूणंजाव आपुच्छणिजे पडिपुच्छणिजे सयस वि य णं कुइंबस्स मेढी जाव सब्बकजवड्ढावए तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धमपत्रत्ति उवसंपज्जित्ता णं विहरित्तए तए णं से महासतए समणोवासए जेहपुत्तं पित्त-नाइ-नियग-सपण-संबंधि-परिजणं च आपुछइ आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता रायगिहं नयरं For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy