SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० नापापम्मकहाओ - १/-1९/११२ संवूढा यावि होत्या तएणं ते मागंदिय-दारगा थाहं लभंति मुहुतंतरं आससंति फलगखंड विसजेंति रयणदीयं उत्तरंति फलाणं मग्गण-गवेसणं करेति फलाई आहारेति नालिपाणं मग्गण-गवेसणं करेंति पोखरणीओ ओगाहेति जलमजणं करेंति पोखरणीओ पच्चुतरंति पुढविसिला वयंसि निसीयंति निसीइता आसस्था वासस्था सुहासणवरगया चंपंनयरि अप्मापिउआपुच्छणं च लवणसमुद्दोत्तारणंच कालियवायसम्मुच्छणं च पोयवहणवियत्तिं च फलयखंडस्सा सायणंच रयणदीवोतारं च अनुचिंतेमाणा-अनुचिंतेमाणा ओहयमणसंकप्पा [करतलपल्हस्थमुहा अट्टज्झाणोवगया] झियायंति तए णं सा रयणदीवदेवया ते मागंदिय-दारए ओहिणा आभोएइ असिखेडगवग्ग- हत्थासत्तट्टतलप्पमाणं उड्ढं वेहासं उप्पयइ उप्पइत्ता ताए उक्किट्ठाए जाव देवगईए वीईवयमाणीवीईवयमाणी जेणेव मागंदिय-दारया तेणेव उवागच्छइ उवागच्छिता ते मागंदिय-दारए खरफरुस-निगुर-वयणेहिं एवं वयासी-हंभो मागंदिय-दारया जइणं तुब्बे पए सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीवियं अहण्णं तुझे पए सद्धि विउलाई भोगभोगाई मुंजमाणा नो विहरह तो थे इपेणं नीलुप्पलगवलगुलिय- [अयसिकुसुमपगासेण) खुरधारेणं असिणा रत्तगंडमंसुयाई पाउआहिं उवसोहियाइं तालफलाणि व सीसाइं एगंते एडेसि एतए णं ते मागंदिय-दाएगा रयणदीवदेवयाए अंतिए एयमटुं सोचा निसम्म भीया करयल परिणाहियं सिरसा- बत्तं मत्थए अंजलिं कटु एवं वयासी-जण्णं देवाणुप्पिया वइस्संति तस्स आपा- उववायवयण-निद्देसे चिहिस्सामो तए णं सा रयणदीवदेवया ते मागंदिय-दारए गेण्हइ जेणेव पासायवडेंसए तेणेव उवागच्छइ असुभपोग्गलावहारं करेइ सुभपोग्गलपक्खेवं करेइ तओ पच्छा तेहिं सद्धि विउलाई भोगभोगाई जमाणी विहरह कल्लाकलिं च समयफलाइंउवणेइ।८७1-80 (११३) तए णं सा रयणदीवदेवया सक्कवयण-संदेसेणं सुट्टिएणं लवणाहिवइणा लवणप्तमुद्दे तिसत्तखुत्तो अनुपरियट्टेयब्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कयवर वा असुइ पूइयं दुरभिगंधमचोक्खं तं सब्बं आहुणिय-आहुणिय तिसत्यखुत्तो एगते एडेयव्वं ति कट्ट निउत्ता तए णं सा रयणदीवदेवया ते मागंदिय-दारए एवं वयासी-एवं खलु अहं देवाणुप्पिया सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा तं चैव जाव निउत्ता तं जाव अहं देवाणुप्पिया लवणसमुद्दे (तिसत्तखुत्तो अनुपरियट्टित्ता जं किंचि तत्य तणं वा पत्तं वा कटुं वा कयवरं वा असुइ पूइये दुरभिगंधमचोक्खं तं सव्वं आहुणिय-आहुणिय तिसत्तखुत्तो एगते एडिमि ताव तुमे इहेव पासावयडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह जइ णं तुमे एयंसि अंतरंसिउब्विग्गा वा उस्सुया वा उप्पुया वा भवेञ्जाह तो गं तुडभे पुरथिमिल्लं वणसंडं गच्छेज्जाह तत्य णं दो उऊ सया साहीणा तं जहा-पाउसे य वासारत्ते य।८८-१1-81-1 (११४) तत्थ उ-कंदल-सिलिंध-दंतो निउस-वरपुप्फपीवरकरो कुडयजण-नीर-सुरभिदाणो पाउसउऊ गयवरो साहीणो ॥१६।।-1 (११५) तत्थ य-सुरगोवमणि-विचित्तो दबुरकुलरसिय-उज्झररवो । बरहिणवंद-परिणद्धसिरहो यासारत्तउऊ पब्बओसाहीणो ॥१७॥-2 (११६) तत्थ णं तुदो देवाणुप्पिया बहूसु वावीसु य जाव सरसरपंतियासु य बहूसु आलीधरएसु य मालीधरएतु य जाव कुसुमधरएसु य सुहंसुहेणं अभिरममाणा अभिरमाणा विहरिजाह For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy