SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायापष्पकहाओ - १/-/८/१०३ ક્ ताहिं इड्डाहिं [कताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं] एवं वयासी - बुज्झाहिं भगवं लोगणाहा पवतेहिं धम्मतित्यं जीवाणं हियसुहनिस्सेयसकरं भविस्सइ त्ति कट्टु दोच्चंपि तचंपि एवं वयंति मल्लिं अरहं वंदति नर्मसंति वंदिता नमसित्ता जामेव दिर्सि पाउब्या तामेव दिसिं पडिगया तए णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अमामपियरी तेणेव उवागच्छइ उवागच्छित्ता करयल [ परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - इच्छामि गं अम्पयाओ तुमेहिं अष्मगुण्णाए समाणे मुंडे भविता णं अगाराओ अणगारियं पव्यइत्तए अहासुहं देवाप्पिया मा पडिबंध करेह तए णं कुंभए राया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी - खिप्पामेव भो देबाणुप्पिया अवसहस्सेणं सोवण्णियाणं कलसाणं जाव अट्ठसहस्सेणं भोमेजाणं कलसाणं अण्णं च महत्यं [ महग्धं महरिहं विजलं] तित्ययराभिसेयं उबट्ठवेह तेवि जाव उवट्ठवेति तेणं कालेणं तेणं समएणं चमरे असुरिंदे जाव अच्चयपत्र साणा आगया तए णं सक्के देविंदे देवराया अभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं बयासी खिप्पामेव भी देवाणुप्पिया अट्ठसहस्सेणं सोवण्णियाणं कलसाणं जाव अण्णं च महत्थं |महग्धं महरिह विउलं] तित्थयराभिसेयं उबट्टवेह तेवि जाव उवट्टवेंति तंवि कलसा तेसु चेव कलसेसु अनुपविद्या तए णं से सक्के देविंदे देवराया कुंभए य राया मल्लि अरहं सीहासांसि पुरत्याभिमुहं निवेसेति अट्ठसहस्सेणं सोवण्णियाणं कलसाणं जाव तित्थयराभिसेयं अभिसिंचति तए णं मल्लिस्स भगवओ अभिसेए बट्टमाणे अप्पेगइया देवा मिहिलं च सम्भितरबाहिरियं जाव सव्वओ समंता आधावंति परिधावंति तए णं कुंभए राया दोचंपि उत्तरावक्कमणंसीहासणं रयावेइ जाव सव्वालंकारविभूसियं करेइ करेत्ता कोडुंबियपुरिसे सद्दावएइ सद्दावेत्ता सद्दावेत्ता एवं बयासी- खिप्पामेव भो देवाणुपिया मणोरमं सीयं उवद्ववेह तेवि उवद्वर्वेति तए णं सक्के देविंद देवराया आभिओगिए देवे सद्दावेइ सङ्घावेत्ता एवं वयासी- खिप्पामेव भो देवाणुपिया अगखंभसय-सण्णिविद्धं जाव मणोरमं सीचं उवह वेह तेवि जाव उवट्ठवैति सावि सीया तं चैव सीयं अनुपविट्ठा तए णं मल्ली अरहा सीहासणाओ अब्भुट्ठेइ अब्भुट्टेत्ता जेणेव मणोरमा सीया तेणेव उवागच्छइ उवागच्छित्ता मनोरमं सीयं अनुपयाहिणीकरेमाणे मणोरमं सीयं दुरुहइ दुरिहिता सीहासणवरगए सद्दावेइ सद्दावेत्ता एवं व्यासी-तुमे णं देवाणुप्पिया पहाया जाव सव्वालंकारविभूसिया मल्लिस सीयं परिवहह तेवि जाव परिवहंति तए णं सक्के देविंदे देवराया मणोरमाए सीबाए दक्खिणिल उवरिल्लं वाहं गेव्हइ ईसाणे उत्तरिल्लं उबरिल्लं वाहं गेव्हड् चमरे दाहिणिल्लं हेट्ठिल्लं बली उत्तरिल्लं हेडिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवर्हति । ८३-२1-77-2 (१०४) पुच्चि उक्खित्ता माणुसेहिं साहङ्करोमकूवेहिं पच्छा वहति सीयं असुरिंदसुरिदंनागिंदा (१०५ ) चलचवलकुंडलधरा सच्छंदविउब्वियाभरणधारी ॥१३॥-1 देविंददाणविंदा वहति सीवं जिणंदस्स ।।१४।।-2 (१०६) तए णं मल्लिएस अरहओ मणोरमं सीयं दुरुढस्स समाणस्स इमे अमंगला पुरओ अहाणुपुवीए संपत्थिवा एवं निगमो जहा जमालिस्स तए णं मल्लिएस अरहओ निक्खममाणस्स अप्पेगइया देवा मिहिलं राचहाणि अब्भितरबाहिर आसिय- संमजिय - संमट्ट- सुइ- रत्यंतरा - वणवीहियं करेंति जाब परिधावति तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोग For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy