SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयखंपो-१, अन्ययणं-८ ७२ तए णं से अदीणसत्तू राया तं चित्तगरं एवं वयासी-किण्णं तुमं देवाणुप्पिया मल्लादित्रेणं निव्यिसए आणते तए णं से चित्तगरे अदीणसत्तू रायं एवं बयासी-एवं खलु सामी मल्लेदिन्ने कुमारे अण्णया कयाइ चित्तगर-सेणि सद्दावेइ सद्दावेत्ता एवं वयासी-तुटभे णं देवाणुप्पिया मम चित्तसभं हाय-भाव-विलास-बिव्वोयकलिएहि देहिं चित्तेह तं चेव सव्वं भाणियव्यं जाब मम संडासगं छिदायेइ जिंदावेत्ता निविसयं आणवेइ एवं खलु अहं सामी मल्लदिन्नेणं कुपारेणं निविसए आणते ताए णं अशेणसत्तू राया तं चित्तगरं एवं ययासी से कैरिसए णं देवाणुप्पिया तुमे मल्लीए विदेहरायवरकन्नाए तयागुरूवे रूवे निव्वत्तिए तए णं से चित्तगरे कवंतराओ चित्तफलगं नीणेइ नीणेत्ता अदीणसत्तुरमरस ज्वणेइ उवणेत्ता एवं बयासी-एस णं सामी मल्ली विदेहरायवरकत्राए तयाणुरूवम्स हबम्स केइ आगार-भाव-पडोबारे नित्तिए नो खलु सक्का केणइ देवेण वा दाणवेण वा जखेण या रक्खसेण वा किन्ननरेण वा किंपुरिसेण वा मोहरंगण वा गंधव्येण वा मल्लीए विदेहरायवरकन्नाए तयाणरूवेरूवे निबत्तित्तए तएणं से अदीणसतु पडिरूबंजगिय-हासे दूयं सहावेइ सद्दावेत्ता एवं वयासी-[जाव मल्लि विदेहरायवरकत्रं मन भारियत्ताए बरेहि जइ वि य णं सा सवं रअसुका तए णं से दूए अदीणसत्तुणा एवं वुत्ते समाणे हद्दतुढे जाव जेणेव रिहिला नवरी तेणेव पहारेत्य गमणाए।७५। -74 (९२) तेणं कालेणं तेणं समाएणं पंचाले जणवए कंपिल्लपुरे नवरे जियसत्तू नामं राया पंचालाहिवई तस्स णं जियसतुरस धारिणीपामोकावं देवीसहसं ओरोहे होरथा तत्य णं मिहिलाए चोक्खा नाम परिब्वाइया-रिउब्वेव-[यजुब्वेद-सामवेद-अहव्वणवेद-इतिहासपंचमाणं निघंटुछहाणं संगोवंगाणं सरहस्साणं चउण्हं वेदागं सारगा जाब वंभष्णएमु य सत्थेस सुपरिणिद्विया पाथि होत्था तए णं सा चोक्खा परिव्वाइवा मिहिलाए बहूणं राईसर जाव सत्यवाहपभिईणं पुरओ दाणधर्म च सोयधमंच तिस्थाभिसेयं च आयवेमाणी पत्रवेमाणी परदेसाणी उवदंसेमाणी विहाइ तए णं सा चोखा अन्नया कयाइं तिदंडं च कुंडियं च जार धाउरत्ताओ व गेण्हइ गेण्हित्ता परिव्याइगावसहाओ पडिनिक्खमइ पडिनिस्खमित्ता पविरलपरिच्वाइया-सन्द्धि संपरिवडा मिहिलं रायहाणि मन्झमझेणं जेणेव कुंभगस्स रण्णो भवणे जेणेव कत्रंतेरे जेणेव मल्ली विदेहरायवरकना तेणेव उवागछइ उवागच्छित्ता उदयपरिफोसियाए दभोवरिपच्चन्थुयाए भिसियाए निसीयइ निसीइत्ता मल्लीए विदेहरायवरकराए पुरओ दाणधप्पं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पनवेमाणी परवेमाणी उवदंसेमाणी विहरइ तए णं मल्ली विदेहरायवरकन्ना चोक्खं परिव्वाइयं एवं वयासी-तुमण्णं चोक्खे किंमूलए धम्मे पनते तए णं सा चोक्खा परिव्वाइया मल्लिं विदेहरायवरकन्नं एवं बचासी-अम्हंणं देवाणुप्पिया सोयमूलए धम्मे पत्रत्ते जंणं अम्हं किंचि असई भवइ तं णं उदएणं य पट्टियाए [य सुई भवइ एवं खलु अम्हे जलाभिसेय-पूयप्पाणो] अविग्धेणं सग्गं गच्छामो तए णं मल्ली विदेहरायवरकन्ना धोक्खं परिल्याइयं एवं वयासी-चोखे से जहानामए केइ पुरिसे रूहिरकचं वत्थं रूहिरेणं चेव धोवेज्जा अस्थि णं चोखे तस्स रूहिरकवस्स वत्थस्स रूहिरेणं धोव्बमाणस्स काइ सोही नो इणढे सपढ़े एवामेव चोखे तुटमण्णं पाणाइवाएणं जाव मिच्छादसणसलेणं नदिय काइ सोही जहा तस्स रूहिरकयस्स वत्थस्स वहिरेणं चेव धोब्दमाणस्स तए णं सा चोक्खा परिव्वाइया मलीए विदेहरायवरकत्राए एवं वुता समाणी संकिया कंखिया For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy