SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयखंधो-१, अन्झायणं इमंपिकलं न आधइ तए णं पडिबुद्धी सुबुद्धिं अमच्चं एवं वयासी-केरिसिया णं देवाणुप्पिया मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर-पडिलेहणयंसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगंडे सयसहस्सइमंपि कालं न अधइ तए णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वयासी-एवं खलु सामी मल्ली विदेहरायवरकन्ना सुपइट्ठियकुम्मुण्णय-चारुचरणा जाव पडिरूवा तए ण पडिबुद्धो सुबुद्धिस्स अमच्चस्स अंतिए एयमढे सोचा तिसम्म सिरिदामगंड-जणियहासे दूयं सद्दावेइ सहावेत्ता एवं वयासी-गच्छाहि णं तुमं देवाणुप्पिया मिहिलं रायहाणि तत्य णं कुंभगस्स रण्णो धूयं पभावईए अत्तयं मल्लिं विदेहरायवरकन्नं मम भारियत्ताए बरेहि जइ वि य णं सा सवं रज्जसुंका तए णं से दूए पडिबुद्धिणा रण्णा एवं वुत्ते समाणे हट्टतुटे पडिसुणेइ पडिसुणेत्ता जेणेव सए गिहे जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छइ उबागछित्ता चाउग्धंटं आसरहं पडिकप्पावेइ पडिकापावेत्ता दुस्वढे हय गय रह पवर जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे] महया भड-वडगरेणं साएयाओ निग्गच्छइ निगच्छिता जेणेव विदेहजणवए जेणेव मिहिला राबहाणी तेणेव पहारेत्य गमणाए।७४/-68 (८७) तेणं कालेणं तेमं समएणं अंगनामं जणवए होत्था तत्थ णं चंपा नामं नवरी होत्था तत्यंणं चंपाए नवरीए चंदच्छाए अंगराया होत्या तत्थं णं चंपाए नयरीए अरहणणगपामोक्या बहवे संजत्ता-नावावाणियगा परिवसंति-अड्ढा जाव बहुजणस्स अपरिभूया तए णं से अरहणगे समणोवासए वावि होत्धा-अहिंगयजीवाजीवे वण्णओ तए णं तेसिं अरहण्णागपामोखाणं संजत्ता-नावावाणियगाणं अण्णया कयाइ एगय ओ सहियाणं इमेयारूवे मिहोकहा समुल्लावे समुप्पजित्ता-सेयं खलु अहं गणिमं च धरिमं च मेनं च पारिच्छेज्जं च मंडगं गहाय लवणसमुदं पोयवहणेणं ओगाहित्तए त्ति कटु अण्णमण्णस्स एयमहूँ पडिसुणेति पडिसुणेता गणिमं च धरिमं च मेजं च पारिच्छेनं च भंडगं गेण्हतिं गेण्हित्ता सगडीसागडयं सज्जेंति सज्जेत्ता गणिमस्स धरिमस्स मेजस्स यारिछेजस्स य भंडगस्स सगडी-सागडीयं भरेति भरेत्ता सोहणंसि तिहि-करण- नक्खत्तमुहुत्तसि विउल असणं पाणं खाइमं साइमं उवक्खडावेति उवक्खडावेत्ता मित्त- नाइ- नियगसयण-संबंधि-परिजणं भोयणवेलाए [भुंजावेंति भुंजावेत्ता मित्त- नाइ- नियग- सयण- संबंधिपरिजणं] आपुच्छति आपच्छित्ता सगडीसागड़ियं जोयंति जोइत्ता चपाए नयरीए मझमज्झेणं निग्गच्छति निग्गच्छित्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागछित्ता सगडीसागडियं भोयंति पोयवहणं सजेति सजेत्ता गणिमस्स [धरिमस्स मेजस्स पारिच्छेजस्स य भंडगप्पा पोयवहणं भरोते तंदुलाण य समियस्स य तेलस्स व धयस्स य गुलस्त य गोरसरस य उदगरस य मावणाण य ओसहाण य भेसज्ञाण य तणस्स य कट्ठस्त व आवरणाण य पहरणाण य अण्णेसिं च बहूणं पोयवहणपाउपाणं दव्वाणं पोयवहणंभरेंति सोहणंसि तिहि- करण- नक्खत्त- मुहत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति उवक्खडावेत्ता मित्त-नाइ-नियग- सयण-संबंधि-परियणं भोयणवेलाए भुंजावेति भुंजावेत्ता मित्त-जाव परियणं आपुच्छतेि जेणेव पोयट्ठाणे तेणेव उवागच्छंति तएणं तेसिं अरहणणग पामोक्खाणं बहूणं संजत्ता-नावा वाणियगाणं जाव परियणा ताहिं इट्ठाहिं [कत्ताहिं पियाहि मणुण्णाहिं मणामाहिं ओरालाहिं] वागूहिं अभिनंददंता य अभिसंथुणमाणा य एवं वयासो-अन ताय भाय माउल 'भाइणेज भगवया समुद्देणं अभिक्खिञ्जमाणा- अभिएक्विजमाणा चिरं जीवह मदं च भे पुणरवि लद्धढे कयकले अणहसमागे निवगं घरं हव्वमागए For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy