SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ नामाधम्मकहाओ - १/-/८/७६ अयम पत्ते अट्ठमस्स णं भंते नायज्झयणम्स के अट्ठे पन्नते एवं खलु जंबू तेणं कालेणं तेणं समएणं इहेव जंबुद्दीचे दीवे महाविदेहे वासे मंदरस्स पव्ववस्त पचत्थिमेणं निसदस्स वासहरपव्ययस्स उत्तरेणं सीओदाए महानदीए दाहिणेणं सुहावहस्स बक्खारपव्ययस्स पञ्च्चत्थिमेणं पञ्चस्थिमल वणसमुद्दस्स पुरत्थिमेणं एत्थ णं सलिलावई नामं विजए पत्रते तत्य णं सलिलाबाई - वजए वीयसोगा नाम रायहाणी नवजोयणवित्थिष्णा जाव पञ्चक्खं देवलोगभूषा तीसे णं वीचसोगाए रायहाणीए उत्तरपुरत्थिये दिसीभाए इंदकुंभे नामं उज्जाणे तत्थ णं वीयसोगाए रायहाणीए बले नाम राया तस्स धारिणीपामोक्ख देवीसहस्सं ओरोहे होत्या तए णं सा धारिणी देवी अण्णया काइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले दारए जाए उम्मुक्कबालभावे जाव भोगसमत्थे तए णं तं महबलं अम्मापियरो सरिसियाणं कमलसिरिपामोक्खाणं पंचण्हं राववरकन्नासवाणं एगदिवसेणं पाणिं गेण्हावेंति पंच पासायसया पंचसओ दाओ जाय माणुस्सए कामभोगे पचणुय्भवमाणे विहरइ तेणं कालेणं तेणं समएणं इंदकुंभे उज्जाणे घेरा समोसढा परिसा निग्गया चलो विनिग्गओ धम्मं सोचा निसम्मं [ हट्टतुट्ठे थेरे तिक्खुत्ती आयाहिण-पवाहिणं करेइ करेत्ता वंदइ नमसि वंदित्ता नर्मसित्ता एवं व्यासी सद्दहामि णं भंते निग्गंधं पावयणं जाव नवरं महब्बलं कुमारं रजे । ठामि तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भविता अगाराओ अणगारियं पव्वयामि अहासुहं देवाणुप्पिया जाव एक्कारसंगवी बहूणि वासाणि परियाओं जेणेव चारूपव्वए तेणेव उबागच्छइ उवागच्छित्ता मासिएणं भत्तेणं सिद्धे तए णं सा कमलसिरी अण्णया सीहं सुमि पासित्ताणं पडिबुद्धा जाव वलभद्दो कुमारी जाओ जुवराया यावि होत्या तस्स णं महव्वलस्स रण्णो इमे छप्पिय बालवयसंगा रायाणी होत्या तं जहा- अयले धरणे पूरणे वसू बेसमणे अभिचंदेसहजायया [सहवड्ढिया सहपंसुकोलियथा सहदारदरिसी अण्णमण्णमणुरतया अण्णामण्णमणुव्ववया अण्णमण्णच्छंदाणुवत्तया अण्णमण्णहियइच्छ्रियकारया अण्णमण्णेसु रखेसु किच्चाई करणिजाई पचणुभवमाणा विहरंति तए णं तेसिं रायाणं अन्नया कयाई एगवओ सहियागं समुवागयाणं सण्णिसण्णाणं सण्णिविद्वाणं इमेयारूवे मिहोकहा- समुल्लावे समुपखित्या जणं देवाप्पिया अम्हं सुहं वा दुक्खं वा पवज्जा वा विदेसमगणं वा समुष्पज्जइ तरणं अम्मेहिं एगयओ ] समेच्या नित्यरियव्वे त्ति कट्टु अण्णमण्णस्स एयम पडिसुर्णेति तेणं कालेणं तेणं रामएणं इंदकुंभे उज्जाणे घेरा समोसढा परिसा निग्गया महब्बले णं धम्मं सोचा निसम्मं हट्ठतुट्ठे जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव ते छप्पि य बालवयंसए आपुच्छइ तए णं ते छप्पि य बालवयंसगा महब्बलं रायं एवं वयासी-जइ णं देवाणुप्पिया तुमे पव्ववह अम्हं के अण्णे आहारे वा [ आलवे वा अम्हे वि य णं पव्वयामो तए णं से महब्बले राया ते छप्पि य बालवयंसए एवं बवासी-जइ णं तुभे मए सद्धिं पव्वयह तं गचअछह जेट्टपुत्ते सएहिं सएहिं रजेहिं ठावेह पुरिससहस्रसवाहिणीओ सीयाओ दुरुढा [समाणा मम अंतियं पाउदभवह तेवि तहेब ] पाउदमवंति तए णं से मव्वले राया छप्पि य बालवयंसए पाउदभूए पासइ पासित्ता हट्टतुट्ठे कोडुबियपुरिसे सद्दावेइ जाव बलभद्दस अभिसेओ जाव बलभद्दं रायं आपुच्छर तए णं से महब्बले | छहिं बालवयंसगेहिं सद्धि] महया इड्ढीए पव्वइए एक्कारसंगवी बहूहिं चउत्थ- [छट्टदुम- दसम - दुबालसेहि मासमासखमणेहिं अप्पाणं भावेमाणे ] विहरइ तए णं तेसिं महम्बलपामोक्खाणं सत्तरहं अणगाराणं अण्णया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहा- समुल्लावे For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy