SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायाधम्मकहाओ - 91-10/७५ पंच सालिअखए गेण्हिाहि अनुपुव्वेणं सारखमाणी संगोवेमाणी विहराहि तएणहं तुटमं एयमटुं पडिसुणेमि ते पंच सालिअख्ने गेण्हामि एगंतमवक्कमामि तए णं मम इमेयारूवे अज्झथिएसंकप्पे समुप्पज्जित्था एवं खलु ताताणं कोट्ठागारंसि [बहवे पल्ला सालीणं पडिपुत्रा चिट्ठति तं जया णं मम ताओ इमे पंच सालिअक्खए जाएसइ तया णं अहं पलंतराओ अण्णे पंच सालिअखए गहाय दाहामि त्ति कट्ट एवं संपेहेमि संपेहेत्ता ते पंच सालिअखए एगते एडेमि सक्कमसंजुत्ता यावि भवामि] तं नो खलु ताओ ते चेव पंच सालिअक्खए एए णं अण्णे तए णं से धणे सत्यवाहे उज्झियाए अंतिए एयमढे सोच्चा निसम्पा आसुरुत्ते जाव मिसिमिसेमाणे उन्झियं तस्स मित्तनाइ-[नियग-सयण-संबंधि-परियणस्स] चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्जियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जियं च पाओवदाइयं च ण्हाणोवदाइयं च बाहिर-पेसणकारियं च ठवेइ एयामेव समणाउसे जो अहं निगंयो वा निग्गंधी वा [आयरिय-उवझायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं] पव्यइए पंच य से महव्वयाई उज्झियाइं भवंति से णं इहभवे चेव बहूणं समणाणं दहूणं समणीणं बहूणं सावधाणं बहूणं सावियाण य हीलणिजे जाव चाउरंतसंसार-कंतारं भुजो-भुजो अनुपरियट्टिस्सइ-जहा सा उझिया एवं भोगवइया वि नवरं-[छोल्लेमि छोलित्ता अनुगिलेपि अनुगिलिता सकम्मसंजुत्ता यावि भवामि तं नो खलु ताओ ते चेव पंच सालिअक्खए एए णं अण्णे तए णं से धणे सत्थचाहे मोगवइयाए अंतिए एयमडं सोचा निराम्मा आसुरुत्ते जाब मिसिमिसेमाणे मोगवइ तस्स मित्त नाइ-पुरओ तस्स कुलघरस्स कंडिंतियं च कोडेतियं च पीसतियं च एवं-रुंधतिय रंधतियं परिवेसंतियं परिभारतिय अभितरियं पेसणकारि महाणसिणिं ठवेइ एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंधी वा [आयरिय-उवझायाणं अंतिए मुंडे भविता अगाराओ अणगारिय] पव्वइए पंच य से महज्बयाई फालियाई भवंति से णं इहभवे चेव बहूणं समणाणं बहूर्ण समणीणं बहूणं सावयाणं बहूणं सावियाणं य हीलणिज्ने जाव चाउरंत-संसार-कतार-मुनो-भुनो अनुपरियट्टिस्सइ-जहा व सा भोगवइया एवं रक्खियावि नवरं-जेणेव वासघरे तेणेव उवागच्छइ उवागछिता मंजूसं विहाडेइ विहाडेता रयणकरंडगाओ ते पंच सालिअक्खए गेण्हइ गेण्हित्ता जेणेव धणे सत्यवाहे तेणेय उवागच्छइ उवागच्छइत्ता पंच सालिअक्खए धणस्स हत्ये दलयइ तए णं से धणे सत्थवाहे रक्खियं एवं वयासी-किं णं पुत्ता ते चेव एए पंच सालिअक्खए उदाहु अण्णे तए णं रखिया धणं सत्यवाहं एवं वयासी ते चेव ताओ एए पंच सालिअक्खए नो अम्णे कहण्णं पुत्ता एवं खलु ताओ तुडभेइओ अतीते पंचमे [संवच्छरे इमस्स मित्त-नाइ-पुरओ पंच सालिअक्खए गेण्हह गेण्हित्ता ममं सद्दावेह सद्दावेत्ता ममं एवं वयासी-तुमंणं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गिण्हाहि अनुपुव्वेणं सारक्खमाणी संगोवेमाणी विहराहि जया णं अहं पुता तुमं इमे पंच सालिअखे जाएजा तया णं तुम मम इमे पंच सालिअक्खए पडिनिजाएज्जासि ति कट्ट मम हत्थंप्ति पंच सालिअक्खए दलयह तं] मवियव्यं एत्य कारणेणं ति कट्ट ते पंच सालिअखए सुद्धे वत्थे बंधेमि बंधित्ता रयणकरंडियाए पक्खिवेमि पक्खिवित्ता उसीसामले ठावेमि ठेवात्ता] तिसंझं पडिजागरमाणी यावि विहरामि तओ एएणं कारणेणं तओ ते चेव पंच सालिअक्खए नो अन्ने तए णं से धणे सत्यवाहे रक्खियाए अंतियं एयभट्टं सोचा हद्वतद्वे तस्स कुलधरस्स हिरण्णस्स य कंस-दूस-विपुल-धण-[कणग- रयण- मणि- मोत्तिय- संख For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy