SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयधो-१, अज्झणं-५ धिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवागच्छिता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ करेत्ता संखसमएणं अप्पाणं भावेमाणे विहरइ तए णं सोगंधियाए नगरीए सिंघाडग-जाव बहुजणो अण्णमण्णस्स एवमा इक्खइ एवं खलु सुए परिव्वायए इहमागए जाव विहरइ परिसा निग्गया सुदंसणो वि नीति तए णं से सुए परिव्वायए तीसे परिसाए सुदेसणस्स य असि च बहूणं संखाणं परिकहेइ एवं खलु सुदंसणा अम्हं सोयमूलए धम्मे पन्नत्ते से वि व सोए दुविहे पत्ते तं जहा दव्वसोए व भावसोए य दव्वसोए उदएणं मट्टियाए य भावसोए दमेहि य ५३ तेहि यजं गं अम्हं देवाणुप्पिया किंचि असुई भवइ तं सव्वं सज्जपुढवीए आलिप्पइ तओ पच्छा सुणं वारिणा पक्खालिज तओ तं असुई सुई भवइ एवं खलु जीवा जलाभिसेय-पूयप्पाणी अविग्धैणं सग्गं गच्छति तए णं से सुदंसणे सुयस्स अंतिए धम्मं सोच्चा हट्टतुट्टे सुयस्स अंतियं सोयमूलयं धम्मं गेहइ गेण्हित्ता परिव्वायए बिउलेणं असण-पाण- खाइम साइमेणं पडिलाभेमाणे [संखसमएणं अप्पाणं भावेमाणे विहरइ तए णं से सुए परिव्वाचए सोगंधियाओ नयरीओ निग्गच्छइ निग्गच्छित्ता बहिया जणवयविहारं विहरइ तेणं काणं तेणं समएणं यावच्चापुत्तस्स समोसरणं परिसा निग्गया सुदंसणो वि णीइ थावच्चापुत्तं वंदइ नमसइ वंदिता नमसित्ता एवं व्यासी- तुम्हाणं किंमूलए धम्मे पत्ते तए गं धायद्यापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी-सुदंसणा विणयमूलए धम्मे पन्नत्ते से वि य विणए दुविहे पत्ते तं जहा - अगारविणए अणगारविणए य तत्थ णं जे से अगारविणए से जं चाउज्जामिए गिहिधम्मै तत्थ णं जे से अणगारविणए से णं चाउज्जामा तं जहा सव्वाओ परणाइवायाओ वेरमणं सचाओ मुसावयाओ वेरमणं सव्वाओ अदिन्नादाणाओं वेरमणं सव्वाओ बहिद्धादाणाओ वेरमणं इच्छेएणं दुविहेणं विणयमूलएणं धम्मेणं आनुपुब्वेणं अडकम्मपगडीओ खवेत्ता लोयागपइट्टाणा भवंति तए णं धायद्यापुत्ते सुदंसणं एवं वयासी तुडभण्णं सुदंसणा किंमूलए धम्पे पत्ते अम्हाणं देवाणुपिया सोयमूलए धम्मे पत्रत्ते [ से वि य सोए दुविहे पत्रत्ते तं जहा दव्वसीए य भावसोए य जाव एवं खलु जीवा जलाभिसेय-पूयप्पाणी अविग्धेणं] सग्गं गच्छंति तए णं यावच्चापुत्ते सुदंसणं एवं ववासी सुदंसणा से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चैव धोवेजा तए णं सुदंसणा तस्स रुहिरकयस्स वत्थस्स रुहिकरेण चेव पक्खालिज - माणस्स अस्थि काइ सोही नो इणट्ठे समझे एवामेव सुदंसणा तुमं पि पाणाइवाएणं जाद बहिद्वादाणेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही सुदंसणा से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्यं सजिय-खारेणं आलिंपइ आलिंपित्ता पयणं आरुहेइ आरुहेत्ता उन्हं गाहेइ तओ पच्छा सुद्धेणं वारिणा धोवेज्जा से नूगं सुदंसणा तस्स रुहिरकयस्स वत्यस्स सज्जिय-खारेणं अनुलित्तस्स पयणं आरुहियस्स उन्हें गाहियस्स सुद्धेणं वारिणा पक्खा - लिज्जमाणस्स सोही भवइ हंता भवइ एवामेव सुदंसणा अम्हं पि पाणाइवायवेरमणेणं जाव बहिद्धादाणवेरमणेणं अस्थि सोही जहा वा तस्स रुहिरकयस्स बत्यस्स जाव सुद्धेणं वारिणा पखालि माणस्स अत्थि सोही तत्य णं सुदंसणे संबुद्धे थावच्चापुत्तं वंदइ नमंसइ वंदित्ता नर्मसित्ता एवं वयासी- इच्छामि णं भंते तुमं अंतिए धम्मं सोच्या जाणित्तए तणं यावच्चापुत्ते अणगारे सुदंसणस्स तीसे य महइमहालियाए महच्चपरिसाए चाउज्जामं धम्मं कहेइ तं जहा-सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy