SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्षो १, अज्प्रयणं-१ पंकसि खुत्ते तए णं तुमं मेहा अण्णया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जूहाओ कर चरण-दंत- मुसलप्पहारेहिं विप्परद्धे समाणे तं चेद महद्दहं पाणीयपाए समोयरइ तए णं से कलभए तुमं पास पासित्ता तं पुव्यवेरं सुमरइ सुमरिता आसुरते रुठ्ठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुपं तेणेव उवागच्छइ उवागच्छित्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिओ उभइ उभित्ता पुव्वं वेरं निजाएइ निज्जाएत्ता हडतुडे पाणीयं पिवइ पिबित्ता जामेव दिसि पाउब्लूए तामेव दिसिं पडिगए तए णं तव मेहा सरीरगंसि वेयणा पाउमवित्था-उजला विउला कक्खडा [पगाढा चंडा दुक्खा] दुरहियासा पित्तज्जरपरिगयसरीरे दाहबक्कंती यावि विहरित्या तए तुपं मेहातं उज्जलं । विउलं कक्खडं पगाढं चंडं दुक्खं] दुरहियासं सत्तराईदियं वेयणं वेदेसि सवीर बाससथं परमाउयं पालइत्ता अट्ट दुहट्ट बसट्टे कालमासे कालं किया इहेब जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढमरहे गंगाए महानईए दाहिणे कूले विंझगिरिषायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयबरकरेणूए कुच्छिसि गयकलभए जणिए तए णं सा गयकलभिया नवहं मासाणं बसंतमासंसि तुमं पयाया तए णं तुमं मेहा गव्मवासाओ विप्यमुक्के समाणे गयकलभए यावि होस्था-रत्तुप्पल- परत्तसूमालए जासुमणारत्तपालियत्तय-लक्खारस- सरसकुं- कुम-संझमरागवणे इवे नियगस्स जूहवइणो गणियार कणेरु-कोत्थ- हत्थी अणेगहत्थिसय- संपरिवुडे रम्मेसु गिरिकाननेसु सुहंसुणं विहरसि तए णं तुमं मेहा उम्मुक्कबालभावे जोव्वणगमणुष्पत्ते जूहवइणा कालधम्पुणा संजुत्तेणं तं जूहं सयमेव पडिवञ्जसि तए गं तुमं मेहा वणबरेहिं निव्यत्तिवनामधेज्जे [ रातुस्सेहे नवावए दसपरिणाहे सत्तंगपइट्ठिए सोम- सम्मिए सुरुवे पुरओ उदग्ने समूसियसिरे सुहाराणे पिडओ वराहे अइयाकुच्छी अच्छिद्दकुच्छी अलंवकुछी पलंबलंबोदराहरकरे धनुषड्डागिति-विसिद्धपुढे अल्लीण-प्रमाणजुत्त- वट्टिय-पीवर- गत्तावरे अल्लीण पमाणजुत्तपुच्छे पडिपुत्रसुचारु-कुम्मचलणे पंडुर-सुविसुद्ध - निद्ध-निरुवहयविंसतिनहे] चउदंते मेरुप्प भे हत्थिरवणे होत्या तत्थ णं तुमं मेहा सत्तसइयस्स जूहस्स आहेवनं जाव अभिरमेत्या तए णं तुमं मेहा अण्णया कयाइ गिम्हकालसमयंसि जेष्ठापूले वणदव-जाला-पलित्तेसु वर्णतेसु धूमाउलासु दिसासु जाव मंडलवाएच परिभमंते भीए तत्थे [तसिए उब्विणे] संजायभए बहूहिं हत्थीहि य [हत्थिणियाहि व लोइएहि व लोट्टियाहि व कलभएहि य] कलभिवाहि य सद्धिं संपरिबुडे सव्वओ समता दिसोदिसिं विप्पलाइत्था तए णं तब मेहा तं वणदवं पासित्ता अयेमावेरूवे अज्झथिए [चिंतिए पत्थिए मणोगए संप्पे] समुपखित्था कहिणं मन्त्रे मए अयमेवारूवे अग्गिसंभमे अनूभूरपुवे २७ तए णं तव मेहा लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिजाणं कम्माणं खओवसमेणं ईहा- पूह-मग्गण-गवेसणं करेमाणस्स सन्निपुब्बे जाईसरणे समुपजित्था तए णं तुमं मेहा एयमङ्कं सम्मं अभिसमेसि एवं खलु मया अईए दोघे वागणे इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपादमूले जाव सुमेरुप्पभे नाम हत्थिराया होत्या तत्थ णं मया अयमेवारूवे अग्गिसंभमे समणुभूए तए णं तुमं मेहा तस्सेव दिवसस्स पञ्चावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समण्णागए यावि होत्या तए णं तुम मेहा सतुस्सेहे जाव सत्रिजाईसरणे चउदंते मेरुप्प नामं हत्थि होत्या तए णं तुझं मेहा अयमेयारूवे अज्झथिए जाव समुप्पजित्या सेयं खलु मम इयाणिं गंगाए महानईए दाहिणिसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महइमहालयं मंडलं घाइतए ति कट्टु एवं संपेहेत्ता सुहंसेहेणं विहरसि For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy