SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्षपो-१, अञ्चयणंअनुमए भंडकांडासमाणे रयणे रयणभूए जीचिय-उस्सासए हियय-नंदि-जणणे उंबर-पुष्फ व दुल्लहे! सवणयाए तं जया णं अहं अगारमन्झवसामि तया णं मम समणा निग्गंथा आढायंति परियाणंति सक्कारेति सप्पाणेति अट्ठाई हेऊइं पासिणाइं कारणाइं वागरणाई आइक्खंति इलाहिं कंताहि वगाहिं आलवेति संलति जप्पमिइंच णं अहं मुंडे भविता अगाराओअणगारियं पव्वइए तप्पभिई च णं ममं समणा निग्गंधा नो आदायति [नो परियाणति जाव नो अट्ठाहिं वागूहिं आलवेंति] संलवंति अद्त्तरं च णं मर्म समणा निग्गंधा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए [परियणाए धम्माणुजोगचिंता ए य उच्चारस वा पासवणस्सए वा अइगच्छमाणा य निग्गच्छमाणा व अप्पेगइया इत्थेहि संघट्टेति अप्पेगइया पाएहि संघदृति अप्पेगइया सीसे संघट्टेति अप्पेगइया पोट्टे संघट्टेति अप्पेगइया कावंसि संघट्टेति अप्पेगइया ओलंडेति अप्पेगइया पोलंडेंति अप्पाइया पाय-रव-रेणु-गुंडियं करति एमहालियं चणरति अहिं नो संचाएमि अच्छि निमिल्लावेत्तए निीलितए तं सेवं खलु पन्झं कलं पाउप्पभायाए रवणीए जाव उडिम्मि सूरे सहस्सरसिमि दिणयरे तेयता जलंते समणं भगवं महावीरे आपुच्छित्ता पुणरवि अगारमझावसित्तए ति कटु एवं संपेहेइ संपेहेता अट्ट-वसट्ट-माणस गए निरयपडिरूवियं च णं तं रचणि खवेइ खवेत्ता कल्लं पाउप्पभाषाए सुविमलाए रयणीए जाव उद्धिमि सूरे सहस्सरस्सिम्मेि दिषयरे तेवसा जलंते जेणेव समणे भगवं महावीरे तेपेव उवागच्छइ उवागच्छिता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता बंदइ नमसइ जाच पजुबासइ।३१।-26-R (३७) तए णं मेहा इ समगे भगवं महावीरे मेहं कुमारं एवं वयासी-से नूणं तुपं पेहा राओ पृथ्वरत्तावरत्तकालसमयसि सपणेहिं निग्गंथेहिं वायणाए पुच्छणाए परियट्टणाए धम्माणजोगचिंताए य उमारस्स या पासवणरस वा अइगच्छमाणेहि य निग्गच्छमाणेहि य अप्पेगइएहिं हत्यहि संघट्टिए अप्पगइएहिं पाएहि संघट्टिए अप्पेगइएहिं सीसे संघट्टिए अप्पेगइएहिं पोट्टे संघट्टिए अप्पेगइएहिकासि संघट्टिए अप्पेगइएहि ओलंडिए अप्पेगइएहिं पोलंडिए अप्पाइएहिं पायरय-रेण-गुडिए कए] एमहालियं च णं राइं तुम नो संचाएसि मुहत्तमवि अच्छि निमिल्लावेत्तए तए णं तुझ मेहा इयारूवे अज्झथिए चितिए पत्थिए मणोगए संक्रप्पे) समुप्पजिन्या-जया णं अहं अगारमज्झायसापि तया णं ममं सपणा निग्गंथा आढावंति [परियाणंति सकारेति सम्माणेति अट्ठाई हेऊई पसिणाई कारणाई वागरणाई आइक्खंति इट्टाहिं कंताहिं वहिं आलवेति सलवेति जप्पभिई च णं मुंडे भवित्ता अगाराओ अणगारिच पव्ववामि तप्पभिई च णं मम सपणा निग्गंथा नो आढायंति जाव संलवेति अदुतरं च णं ममं समणा निग्गंथा राओ पुव्यरत्तावरत्तकालसमयंसि अप्पेगइया जाव पाय-य-रेणु-गुंडियं करेंति तं सेयं खलु मम कल्लं पाउप्पमायाए रयणीए जाय रट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं आपुछिता पुणरवि अगारमझे आवसित्तए त्ति कट्ट एवं संपेहेसि संपेहेत्ता अट्ट-दुहट्ट-वसट्ट-माणसगए इनिरपपडिरूवियं च णं तं रयणि खवेसि खवेता जेणापेव अहं तेणामेव हव्वमागए से नूणं मेहा एस अर्थ समत्ये हंता अत्थे समत्ये एवं खलु मेहा तुम इओ तच्चे अईए मवग्गहणे वेयद्धगिरिपायमूले वणयरेहिं निब्यत्तिवनानधेजे सेए संख-उज्जल-विमल-निम्मल-दहिघण-गोखीर-फेण-रयाणवरप्पवासे सतुस्सेहे नवायए दसपरिणाहे सत्संगपइट्ठिए सोम-सम्मेिए सुरूवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्टओ For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy