SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ Acharya Shri Kailassagarsuri Gyanmandir नायायमकहाओ - १/-/१/३० रायगिहे नगरे गुणसिलए चंइए अहापडिरूवं जाव विहरइ तए णं से मेहे कुमारे कंचुइज्जपुरिस्स अंतिए एयम सोच्चा निसम्म हतुट्ठे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं व्यासी- खिप्पामेव भो देवापिया चाट आसरहं जुत्तामेव उवलवेह तहत्ति उवणेति तए णं से नेहे पहाए जाब सव्वालं- कारविभूसिए चाउग्धंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेमं छत्तेणं धरिमाणेणं महया भड-चडगर-वंद परिवाल- संपरिबुडे रायगिहस्स नयरस्स मज्झंमज्झेणं निगच्छइ निग्गच्छित्ता जेणामेव गुणसिलए चेइए तेणामेव उवागच्छ उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजहर-चारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ पासित्ता चाउघंटाओ आसरहाओ पचोरुह पचरूहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ तं जहा सचित्ताणं दव्याणं विउसरणयाए अचिताणं दव्वाणं अविउसरणयाए एगसाडिय- उत्तरासंगकरणेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ जाव तिक्खुत्तो आवाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमसित्ता समणस्स भगवओ महावीरस्स नचासत्रे नाइदूरे सुस्सुमाणे पंजलिउडे अभिमुळे विणएणं पञ्जुवासइ तए णं समणे भगवं महावीरे मेहम्स कुमारस्स तीसे व महइमहालियाए परिसाए मझगए विचित्तं धम्ममाइक्इ-जह जीवा बुज्झति मुघंति जहा य संकिलिस्संति धम्मका भाणियव्वा जाव परिसा पडिगया । २५1-22 (३१) तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धप्पं सोचा निसम्म तु समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता एवं बयासी सद्दहामि णं भंते निग्गंधं पावयणं एवं पत्तियामि णं रोएमि णं अब्भुट्ठेमि णं भंते निष्गंध पाववणं एवमेयं भंते तहमेयं भंते अवितहमेयं भंते इच्छियमेयं भंते पडिच्छियमेयं भंते इच्छिय-पडिच्छियमेयं भंते से जहेयं तुब्भे वयह नवरि देवगुप्पिया अम्पायियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइस्सामि अहासुहं देवाणुप्पिया मा पड़िबंध करेहि तए णं से मेहे कुमारे समणं भगव महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणावमेव चाउग्धंटे आसरहे तेणामेव उवागच्छइ उवागच्छित्ता चाउग्धंट आसरहं दुरूहइ महया भड-चडगर-पहकरेणं रायगिहस्स नगरस्स मज्झमझेणं जेणामेव सए भवणे तेणामेव उदागच्छइ उवागच्छित्ता चाउग्धंटाओ आसरहाओ पचोरूहइ पचोरूहित्ता जेणामेव अम्मापियरो तेणामेच उवागच्छइ उवागच्छिता अम्मापिऊणं पायवडणं करेइ करेत्ता एवं वयासी एवं खलु अम्मयाओ मए समणस्स भगवओ महावीरस्स अंतिए धष्मे निसंते से वि य मे धमे इच्छिए पडिच्छिए अभिरुइए तए णं तस्स मेहस्स अम्मापियरो एवं क्यासी- धनोसि तुमं जाया संपुण्णो सि तुमं जाया कयत्यो सि तुमं जाया कलक्खणी सि तुमं जाया जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से वि य ते धम्पे इच्छिए पडिच्छिए अभिरूइए तए णं से मेहे कुमारे अम्मापियरो दोचंपि एवं बयासी एवं खलु अम्मयाओ मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से विय मे धम्मे इच्छिए पडिच्छिए अभिरूइए तं इच्छामि णं अम्मयाओ तुमेहिं अमणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए तए णं सा धारिणी देवी तं अणि अकंतं अप्पियं अमणुण्णं अमणामं असुय पुच्वं फरुसं गिरं सोचा निसम्म इमेणं एयारुवेणं मओमाणसिएणं महा पुत्तदुक्खेणं अभिभूया समाणि सेयागयरोमकृवपगलंत-विलिणगाया For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy