SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ नायाधम्मकहाओ - 91-19/२५ समाणरस अकालमेहेसु दोहले पाउन्भूए तं होऊ णं अम्हं दारे मेहे नामेणं तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधेनं करेति मेहे इतएणं से मेहे कुमारे पंचधाईपरिग्गहिए तं जहा-खीरधाईए मजणधाईए कीलावणधाईए मंडणधाईए अंकधाईए अण्णाहिय बहूहि-खुजाहिं चिलाईहिं वामणीहिं वडभीहिं बब्बरीहिं बउप्सीहिं जोमि- याहिं पल्लवियाहिं ईसिणि-याहिं थारुगिणियाहिं लासियाहिं लउसियाहिं दामिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहि पककणीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं - नानादेसीहिं विदेसपरिमंडियाहिं इंगियचिंतिय-पस्थिच-विवाणिवाहिं सदेस-नेवत्थ-गहिय-वेसाहिं निउणकुसलाहिं विणी- याहिं चेडियाचक्कवाल-वरिसधरकंचुइजमहयरग-बंद-परिक्खित्ते हत्थओ हत्थं साहरिजमाणे अंकाओ अंक परिभुज्जमाणे परिगिजमाणे उवलालिजमाणे रम्मंसि मणिकोट्टिमतलंसि परंगिजमाणे निव्यायनिव्वाधायसि गिरिकंदरमल्लीणे व चंपगपायवे सुहसुहेणं वड्ढइ तए णं से तस्स मेहस्स कुमारस्स अम्मापियरो अनुपव्वेणं नामकरणं च पजेमणगं च पचंकमणगं च चोलोवणयं च महया-महया इड्ढी-सक्कार-समुदएणं करेंसु तए णं तं मेहं कुमारं अप्पापियरो साइरेगट्ठ- वासजायगं चेय सोहणंसि तिहि करण-मुहांसि कलावरियस उवणेति तए णं से कलायरिए मेहं कुमार लेहाइवाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ वावत्तरि कलाओ भुत्तओ व अस्थओ य करणओ व सेहावेइ सिक्खावेइ तं जहा- लेहं गणियं रूवं नर्से गीयं वाइयं सरगयं पोक्खरगयं समतालं जूपं जणवायं पासयं अट्ठावयं पोरेकव्वं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहि विलेवयाहें सवणविहिं अजं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ति सुवष्णजुत्ति चुण्णजुत्तिं आभरणविहिं तरुणीपडिक्रम्म इस्थिलखणं पुरिसलक्खणं हयलक्खणं गवलक्षणं गोणलक्खणं कुक्कुडलक्षणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलखणं कागणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वूह पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूह सगइवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं अद्विजुद्धं मुट्ठिजुन्दं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवष्णपागं वट्टखेड्टुं सुतखेडु नालियाखेडं पत्तच्छेनं कडच्छेनं सजीवं निजीवं सरणरुतं ति ।२०५-17-R (२६) तए णं से कत्लायरिए मेहं कुमारं लोगाइयाओ गणियप्पहाणाओ सउणरुयपनवसाणाओ यारत्तरि कलाओ सुत्तओ य अस्थओ य करणओ य सेहावेइ सिक्खावेई सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेइ तए णं मेहस्स कुमारस्स अम्मापियरो तं कलापरियं महरेहि ववणेहिं विउलेणं य यस्य-गंध-मल्लालंकारेणं सक्कारेति सम्माणेति सकारेता सम्माणेत्ता विउलं जीवियारिहं पीइदाणं दलयंति दलइत्ता पडिविसन्जेति ।२१1-18 (२७) तए णं से मेहे कुमारे बावत्तरि-कलापंडिए नवंगसुत्तपडिबोहिए अट्ठारस विहिप्पगारदेसीभासाविसारए गीयरई गंधवनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसिए विद्यालयारी जाए यावि होत्था तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमार बावत्तरि-कलापंडियं जाव वियालचारिं जायं पासंति पासिता अट्ट पासायडिंसए कारते-अभुग्गवमूसिव पहसिए विव मणि-कणग-रवण-भत्तिचित्ते वाउद्धय-विजय- वेजयंतिपड़ाग-छत्ताछत्तकलिए तुंगे गगणतलममिलंघमाणसिहरे जालंतररयण पंरुम्मिलिए ब्व मणिकणगथूभियाए वियसिव-सयवत्त-पुंडरीए तिलयरयणद्धचंदच्चिए नामामणिमयदामालंकिए अंतो For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy