SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्षघो-१, अम्बयणं-१८ १५७ अगामियाए अडवीए उदगस्स मागण-गवेसणं करेमाणा नो चेव णं उदगं आसादेमो ते णं उदगं अणासाएमाणा नो संचाएपो रायगिहं संपावित्तए तण्णं तुमे ममं देवाणुप्पिया जीवियाओ बवरोवेह पम मंसं च सोणियं च आहारेह तेणं आहारेणं अवघद्धा समाणा तओ पच्छा इमं अगामियं अइविं नित्थरिहिह रायगिहं च संपावेहिह मित्त-नाइ-[नियग-सयण-संबंधि-परियणं] अभिसमागच्छिहिह अस्थस्स य धम्मस्स य पुनस्स व आभागी भविस्सह तए णं से जेडे पुत्ते धणेणं सत्यवाहेणं एवं वुत्ते समाणे धणं सत्यवाहं एवं वयासी-तुट्ये गं ताओ अम्हं पिया गुरुजणया देवयभूया ठवका पइटचका संरक्खगा संगोवगा तं कहण्णं अम्हे ताओ तुडभे जीवियाओ ववरोवेमो तुभं णं मंसं च सोणियं च आहारेमो तं तुभेणं ताओ पमं जीवियाओ ववरोवेह मंसंच सोणियं च आहारह अगामियं अडविं नित्यरिहिह (रायगिहं च संपावेहिह मित- नाइ- नियगसयण-संबंधि-परियणं अभिसमा-गच्छिहिह] अस्थस्स य धम्मस्स य पुत्रस्सव आभागी भविस्सह तए णं धणं सत्थवाहं दोघे पुत्ते एवं बयासी-मा णं ताओ अम्हे जेटुं मायरं गुरुदेवयं जीवियाओ ववरोवेमो तस्स णं मंसं च सोणियं च आहारेमो तं तुझे णं ताओ ममं जीवियाओ ववरोवेह [संसं च सोणियं च आहारह अगामियं अडविं नित्थरिहिह रायगिह च संपावेहिह मित्त-नाइ-नियग-सवण-संबंधि-परिचणं अभिसमागच्छिहिह अत्यस्स व धम्मस्स य पुनस्स य] आभागी भविस्सइ एवं जाव पंचमे पुत्ते, तएणं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणिताते पंचपुत्ते एवं वयासी-मा णं अम्हे पुत्ता एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरे निप्पाणे निचेडे जीवविप्पजढ़े त सेयं खलु पुत्ता अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए तए णं अम्हे तेणं आहारेणं अवथद्धा समाणा रायगिहं संपाउणिस्सामो तए णं ते पंचपुत्ता धणेणं सत्यवाहेणं एवं वुत्ता समाणा एवमट्ट पडिसुणेति तए णं धणे सत्यवाहे पंचहि पुत्तेहिं सद्धिं अरणिं कोइ करेता सरग करेइ करेत्ता सरएणं अरणिं महेइ महेता अगि पाडे पाडेता अग्गि संघुकूकेइ संघुककेता दारुवाइं पक्खिवइ पखिवित्ता अग्गि पञ्जालेइ सुंसुमाए दारियाए मंसं च सोणियं च आहारेइ तेणं आहारेणं अवघद्धा समाणा रायगिह नयरं संपत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं अभिसमण्णया तस्स य विउलस्स धण-कणग- रयणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरवण-संत-सार-सावएजस्स] आभागी जाया तए णं से धणे सत्यवाहे सुसुमाए दारियाए लोइयाई [मयकिच्चाई कोइ करेता कालेणं विगयसोए जाए यावि होत्था ।१४५1-139 (२१२) तेणं कालेणं तेणं समएणं सपणे भगवं महावीरे रायगिहे नयरे गुणसिलए चेइए समोसढे तए णं घणे सत्यवाहे सपुते धर्म सोचा पवइए एककारसंगी मासियाए संलेहणाए सोहमे कप्पे उववण्णे महाविदेहे वासे सिज्झिहिइ जहा वि व णं जंबू धणेणं सत्यवाहेणं नो वण्णहेउवा नो रूवहेउं वा नो बलहेउं वा नो विसबहेडं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्य एगाए रागिह-संपावणट्टयाए एवामेव सपणाउसो जो अम्हं निगंथो वा निगंथी वा [आयरिय-उवज्झायणं अंतिए मुंडे भवित्ता अगारायो अणगारियं पव्वइए समाणे] इमस्स ओरालियसरीस्स वंतासवस्स पित्तासवस्स खेलासवस्स सुक्कासयरस सोणियासवस्स [दुरुय- उस्सासनिस्सासस्स दुरुय-मुत्त-पुरिस-पूय-बहुपडिपुण्णस्स उच्चार- पासवण-खेल- सिंघाणग- वंत-पित्तसुक्क-सोणियसंभवस्स अधुवस्स अणितियस्सअसायस्स सडण- पडण-विद्धंसण-धम्मस्स पच्छा For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy