SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुपखंघो-१, अग्नपणं-१७ १४९ पडिच्छित्ता।१३८1-132 (१८५) ते संजत्ता-नावावाणियगे एवं ययासी तुदभे णं देवाणुप्पिया गामागर- [नगरखेड-कब्बड-दोणमुह-पडब-पट्टण-आसम-निगम-संवाह-सण्णिवेसाइं] आहिंडह लवणसमुदं च अभिरखणं अभिक्खणं पोयवहणेणं ओगाहेह तं अत्थियाई च केइ पे कहिंचि अच्छेरए दिट्ठपब्वे तए णं ते संजत्ता-नावावाणियगा कणगकेउं एवं वयासी-एवं खलु अम्हे देवाणप्पिया इहेव हत्थिसीसे नवरे परिवसामो तं चेव जाव कालियदीवंतेणं संछूढा तस्य णं दहवे हिरण्णागरे य [सुदण्णागरे य रयणागरे य वइरागरे व) बहवे तत्थ आसे पासामो किं ते हरिरेणु जाव अम्हं गंधं आघायंति आघाइता भीया तत्था उव्विग्गा उब्विागमणा तओ अणेगाइं जोयणाई उम्भमंतितएणं सामी अम्हेहि कालिपदीये ते आसा अच्छेरए दिट्ठपुव्ये तए णं से कणगकेऊ तेर्सि संजत्तानावावाणियगाणं अंतिए एयमलु सोच्चा निसम्मं ते संजत्ता नावावाणियए एवं वयासी गच्छह णं तुटमे देवाणुप्पिया मप कोडुबियपुरिसेहिं सद्धि कालियदीवाओ ते आसे आणहे तए णं ते संजत्तानायावावाणियगा एवं सामि ति आणाए विणएणं वयणं पडिसुणेति तए णं से कणगकेऊ कोइंचियपुरिसे सद्दावेइ सद्दावेत्ता एवं ववासी-गच्छह णं तुमे देवाणुप्पिया संजत्ता- नावावाणि यएहिं सद्धिं कालियदीवाओ मम आसे आणेह तेवि पडिसुणेति तए णं ते कोडुंबियपुरिसा सगडीसागई सजेति स ता तत्थ णं वहूर्ण वीणाण व वलकीण य भामरीणं य कच्छभीण य भंभाण व छदभामरीण य चितवीणाण य अण्णेसि च बहूणं सोइंदिय-पाउग्गाणं दव्वाणं सागडी-सागडं भोति वहणं किण्हाण य जाव सकिकलाण य कष्टकम्माण य चित्तकम्माण च पोत्यकम्पाणय लेप्पकम्माण च गंधिमाण य वेढिमाण व पूरिमाण य संघाइमाण य अण्णेसि च बहूणं चक्खिदियपाउग्गाणं दव्याणं सगडी-सागडं भरेंति बहूण कोट्टपुडाण य पित्तपुडाण य चोयपुडाण य तगरपुडाण य एलापुडाण य हिरिवेरपुडाण य उसीरपुडाण य चंपगपुडाण य परुयगपुडाण य दमगपुडाण व जातिपुडाण य जुहियापुडाण य मल्लियापुडाण य वासंति- यापुडाण य केयइपुडाण य कपूरपुडाण य पाडलपुडाणय|अण्णेसिंच बहूणं घाणिदिय-पाउग्गाणंदवाणंसाडी-सागडं भरेंति बहुस्सखंडस्सय गुलस्म य सक्कराए य मच्छंडिवाए य पुष्फुत्तर-पउमुत्तरआए अण्णेसिं च जिभिदिय-पाउगाणं दव्वाणं सगडी-सागडं भरेंति बहूणं कोयवाणं य कंबलाणं य पावाराण व नवतवाणं य मलयाण य मसूराण य सिलावट्टाण य जाब हंसगडमाण य अण्णेसिं च फासिदिय-पाउ'गाणं दव्वाणं सगडीसागडं भरेति भरेता सगडी-सागडं जोयंति जोइत्ता जेणेव गंभीरए पोयट्ठाणे तेणेच उवागच्छति सगडी-सागडं मोएंति मोएत्ता पोयवहणं सजेति सजेता तेसिं उकिकट्ठाणं सद्द-फरिस- रस-रूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अण्णेसिं च बहूणं पोयवहणपाउग्गाणं पोयवहणं मरेति भरेत्ता दक्खिणाणुकूलेणं दाएणं जेणेव कालियदीवे तेणेब उवागच्छंति उवागच्छित्ता पोयवहण लंबेति लंबेत्ता ताइ उकिकट्ठाई सद्द- फरिस- रसरूव-गंधाई एमट्टियाहिं कालियदीवं उत्तरेति जहिं जहिं च णं ते आसा आसयंति वा सयंति या चिट्ठति वा तुघटुंति वा तहिं तहिं च णं ते कोडुबियपुरिसा ताओ वीणाओ य जाव चित्तवीणाओ य अण्णाणि य बहूणि सोइंदिय पाउग्गाणि य व्याणि समुदीरेमाणा-समुदीरेमाणा ठवेंति तेसिं च परिपेरंतेणं पाए टवेति ठवेत्ता निचला निफंदा तुसिणीया चिट्ठति। जत्थ-जस्य ते आसा आसपंति वा सयंति वा चिट्टति वा तुयटुंति वा तत्थ तत्थ णं ते For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy