SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्पो-१, अयणं - १६ तत्थणं तुमं रूप्प भेसगसुयं एवं बयाहि-कंपिल्लपुरे नवरे समोसरह नवमं दूयं एवं वयासी-गच्छहणं तुमं देवाप्पिया विराटं नरं तत्य णं कीयगं भाउसय-समागं एव वयाहि-कंपिल्लपुरे नयरे समोसरह दसमं दूयं एवं वयासी गच्छह णं तुमं देवाणुप्पिया अवसेसेणु गामागरनगरेषु तत्य णं तुम अगाई रायसहस्साई एवं वयाहि-कंपिल्लपुरे नवरे समोसरह तए णं ते बहवे रायसहस्सा पत्तेयंपत्तेयं ण्हाचा सणद्ध-यद्ध-वम्मिय-कवया हत्यिखंधवरगया हव-गय-रहा पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा महयाभड चडगर-रह-पडकर-विंदपरिक्खित्ता ] सएहिं-सएहिं नगरेहिंतो अभिनिग्गच्छंति अभिनिग्गच्छित्ता जेणेव पंचाले जणवए तेणेव पहारेत्य गमणाए तए णं से दुवए या कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया कंपिल्लपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एगं महं सयंवरमंडवं करेह-अणेगखंभ-सयसन्निविडं लीलट्ठिय-सालिभंजियागं जाव पासाईयं दरिसणिनं अभिरूवं पडिरूवं करेत्ता एयमाणत्तियं पञ्चपिणह ते वि तहेव पच्चप्पणंति १३१ तए णं से दुबए राया दोपि कोडुंबियपुरिसे सद्दावे सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाप्पिया वासुदेवपामोक्खाणं बहूणं रायसहस्ताणं आवासे करह करेता एयमाणत्तिवं पञ्चपण ते वि तहेव पञ्चपिणंति तए णं से दुवए राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमणं जाणेत्ता पत्तेयं- पत्तेयं हत्थिखंध [वरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं वीइजमाणे हव- गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महाय भड- चडगर- रह- पहकर-बिंदपरिक्खित्ते! अग्धं च पज्रं च गहाय सव्विड्ढीए कंपिल्लपुराओ निगच्छइ निच्छित्ता जेणेव ते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ उबागच्छित्ता ताई वासुदेवपामोक्खाई अग्घेण य पज्रेण य सक्कारेइ सम्मागेइ सक्कारेत्ता सम्पाणेता तेसिं वासुदेवपामोक्खाणं पत्तेयं - पत्तेयं आवासे वियरइ तए णं ते वासुदेवपामोक्खा जेणेव सवा-सवा आवासा तेणेव उवागच्छंति उवागच्छिता हत्यिखंधेहिंतो पचोरुहंति पञ्चरूहिता पत्तेयं-पत्तेयं खंधावारनिवेस करेंति करेत्ता सएसु-सएस आवासेषु अनुप्यविसंति अनुष्पविसित्ता सएसु-सएस आवासेसु आसणेसु य सयणेसु य सन्निसण्णा य संतुयट्टा य बहूहिं गंधव्वेहि य नाडएहिं य उवगिन्चमाणा व उवनचिचमाणा य विहरंति तए णं से दुवए राया कंपिल्लपुरं नवरं अनुष्पविसइ अनुप्पविसित्ता विपुलं असण-पाण- खाइम साइमं उवक्खडावेइ उवक्खडावेत्ता कोडुं - बियपुरिसे सहावे सहावेत्ता एव वयासी- गच्छह णं तुटमे देवाणुप्पिया विपुलं असण- पाणखाइप साइमं सुरं च मज्जं च मंसं च सीधुं च पसन्नं च सुबहुं पुप्फ-वत्य-गंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह तेवि साहरंति तए णं से वासुदेवपामोक्खा तं विपुलं असण- [पाण-खाइम- साइमं सुरं च मज्जं व मंसं च सीधुं च पसन्नं च आसाएमाणा विसादेमाणा परिभाएमाणा परिभुंजेमाणा विहरंति जिमियभुत्तत्तरागया वि य णं समाणा आयंता चोक्खा परमसुइभूया सुहासणबरगया बहूहिं गंधव्वेहि य नाडएहि य उवगिजमाणा य उवनविजमाणा य विहरति तए णं से दुवए राया पञ्चावरण्ह - कालसमयंसि कोडुंवियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छहणं तुब्भे देवाणुप्पिया कंपिल्लपुरे सिंघाडग- जाव महेसु वासुदेवपामोक्खाणं रायसहस्साणं आचासेसु हत्थिखंधवरगया महया - महया सद्देणं उग्घोसेमाणा एवं वयह एवं खलु For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy