SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ नापापम्मकहाओ - १/-१६/१६४ तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभकूखणं वा सत्थोवाडणं वा वेहाणसं वा गिद्धपटुं वा पव्यजं वा विदेसगमणं वा अभुवगच्छेजा नो खलु अहं सागरदत्तस्स गिहं गच्छेज्जा तए णं से सागरदत्ते सत्थवाहे कुइंतरियाए सागरस्स एयममु निसामेइ निसामेत्ता लजिए विलीए विड्डे जिणदत्तस्स सत्यवाहस्स गिहाओ पडिनिखमइ पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ उवाच्छित्ता सुकुमालियं दारियं सद्दावेइ सद्दावेत्ता अंके निवेसइ निवेसेत्ता एवं वयासी-किण्णं तव पुत्ता सागरएणं दारएणं अहंणं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा [कता पिया मणुण्णा मणामा भविस्ससि त्ति सूमालियंदारियं ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं पणामाहिं याहिं समासासेइ समासासेता पडिविसजेइ तए ण से सागरदत्ते सत्यवाहे अणणया उप्पिं आगासतलगंसि सहनिसण्णे रायमगं ओलोएमाणे-ओलोएमाणे चिटुइ तए णं से सागरदत्ते एगं महं दमगपुरिसं पासइ-दंडिखंड-निवसणं खंडमल्लगखंडधडग-हत्यगयं फुट-हडाहङ-सीसं मच्छियासहस्सेहिं अत्रिज्जमाणमग्गं तए णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-तुटमेणं देवाणुप्पिया एयं दमगपुरिसं विपुतेणं असण-पाण-खाइम-साइमेणं पलोमेह गिहं अनुष्पवेसेह अनुष्पवेसेत्ता खंडमल्लगं खंडधडगं च से एगंते एडेह एडेत्ता अलंकारियकम्मं करेह पहायं कयवलिकम्मं [कय- कोउयमंगल-पायच्छित्तं सव्वालंकारविभूसियं करेह करेत्तामणुण्णं असण-पाण-खाइस-साइमं भोयावेह मम अंतिवं उवणेह तए पं ते कोडुबियपुरिसा जाब पडिसुणेति पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छति उवागच्छित्ता तं दमगंअसण-पाण-खाइम-साइमेण ज्वप्पलोमेंति उवप्पलोभेत्ता सयं गिहं अनुप्पसंति अनुप्पवेसेत्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिस्स एगते एडेति तए णं से दमगे तंसि खंडमालगंसि खंडधडगंसि य एडिजमाणंसि पहया महया सद्देणं आसइ तए णं से सागरदत्ते सत्यवाहे तस्स दमगपुरिसस्स तं महया-महया आरसिय-सहं सोचा निसम्मं कोडंवियपुरिसे एवं बयासी-किनं देवाणुप्पिया एस दमगपुरिसे महया-महया सद्देणं आरसइ तए णं ते कोडुबियपुरिसा एवं वयंति-एस णं सामी तंसि खंडमल्लगंसि खंडघडगंसि य एडिमाणसि महया-महया सद्देणं आरसइ तए णं से सागरदते सत्थवाहे ते कोडुबियपुरिसे एवं वयासी-या णं तुभे देवाणुप्पिया एयस्स दमगसरा तं खंडं [मल्लगं खंडघडगं च एगते] एडेह पासे से ठवेह जहा अपत्तियं न भवइ ते वि तहेव ठवेति टवेत्ता तस्स दमगस्स अलंकारियकम्मं करेंति कोत्ता सयपागसहस्सपागेहिं तेल्लेहि अभंगेति अभंगिए समाणे सुरभिणा गंधट्टएणं गायं उव्यटेति उच्चदृता उसिणोदग-गंधोदएणं पहाणेति सीओदगेणं ण्हाणेति पम्हल-सुकुमालाए गंधकासाईए गायाई दूति गृहत्ता हंसलक्षणं पडगसाडगं परिहेति सव्वालंकारविभूसियं करेंति विपुलं असण-पाणखाइम साइमं भोयावेति भोयावेत्ता सागरदत्तस्स उवणेति तए णं से सागादत्ते सत्थवाहे सूमालियंदारियं ण्हायं जाव सव्वालंकारविभूसिबं करता तं दमगपरियं एवं बवासी-एस णं देवाणुप्पिया मम धूया इट्ठा कंता पिया मणुण्णा मणामा एवंणं अहं तब मारियत्ताए दलयामि भद्दियाए पद्दओ भवेजासि तए णं से दमगपुरिसे सागरदत्तस्स एयमटुं पडिसुणेइ पडिसुणेत्ता सूमालियाए दारियाए सद्धिं वासघरं अनुपविसइ सूमालियाए दारियाए सद्धि तलिमंसि निवजइ तए णं से दमगपुरिसे सूमालियाए इसेयारूवं अंगफास पडिसंवेदेइ से जहा-नामए-असिपत्ते इ वा जाव एतो अमणामतरागंचेव अंगफासं पञ्चणुभवमाणे विहरइतएणं For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy