SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० नायापम्पकहाओ - 91-195/१५९ खित्तेणं तचोकम्मेणं अप्पाणं मावेमाणे जाव नागसिरीए माहणीए गिहं अनुपविद्वे तए णं सा नागसिरी माहणी जाव तं निसिरइ तए णं से धम्परूई अणगारे अहापज्जत्तमित्ति कट्ट नागसिरीए माहणीए गीहाओ पडिनिक्खमइ जाव समाहिपत्ते कालगए से णं धम्मरूई अणगारे बहूणि वासाणि सामण्णपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढे जाव सव्यठ्ठसिद्धे महाविमाणे देवत्ताए उववण्णे तत्थ णं अजहन्नमणुककोसेणं तेत्तीसं सागरोवमाई टिई पत्रता तत्य णं धम्परुईयस्स वि देवस्स तेत्तीसं सागरोवमाई ठिई पत्रत्ता से णं धम्मरूई देवे ताओ देवलोगाओ [आउखएणं ठिइक्खएणं भवक्खएणं अणंतरं चर्य चइता महाविदेहे वासे सिज्झिहिइ।११३1-107 (१६०) तं धिरत्थु णं अज्जो नागसिरीए माहणीए अधन्नाए अपुण्णाए [दूभगाए दूभगसत्ताए दूभग] निंबोलियाए जाए णं तहारूवे साहू साहुरूवे धम्मलई अणगारे मासक्खमणपारणगंसि सालइएणं तित्तालउएणं बहुसंभारसंभिएण, नेहावगाढणं अकाले चेव जीवियाओ ववरोविए तए णं ते सपणा निग्गंथा धम्मघोसाणं घेराणं अंतिए एयमट्टं सोचा निसम्म चंपाए सिंघाडग-तिग[चउक्क-चच्चर-चउम्मुह-महापहपहेसु) बहुजणस्स एवमाइक्वंति एवं भासंति एवं पत्रवेति एवं परूवेति-धिरत्यु णं देवाणुप्पिया नागसिरीए जाव दूभगनिंबोलियाए जाए णं तहारूवे साहू साहूरूवे धम्मरूई अणगारे सालइएणं जाव नेहावगाढेणं अकाले चेव जीवियाओ ववरोविए तए णं तेसिं समणाणं अंतिए एयमटुं सोया निराम्म बहुजणो अण्णमण्णस्त एवमाइक्खाइ एवं भासइ एवं पत्रवेइ एवं परूवेइ-धिरत्यु णं नागसिरीए माहणीए जाव जीवियाओ क्वरोविए तए पं ते पाहणा चंपाए नयरीए बहुजणस्स अंतिए एपमढं सोचा निसम्म आसुरुत्ता [रुट्ठा कुविया चेंडिक्किया मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति उवगछित्ता नागसिरिं माहणिं एवं वघासी-हंभो नागसिरी अपस्थियपस्थिए दुरंतपतलक्खणे हीणपुत्रचाउद्दसे सिरी-हिरि-धिइ-कित्तिपरिवजिए घिरत्थु णं तव अधन्नाए अपुत्राए दूभगाए दूभगसत्ताए दूभगनिंबोलियाए जाए णं तुमे तहारूये साहू साहूये धम्मरूई अणगारे मासखमणपारणगंसि सालइएणं तित्तालउएणं जाय जीवियाओ ववरोविए उच्चावयाहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धसेंति उच्चावयाहिं निब्धेच्छणाहिं निदर्भच्छेति उच्चावयाहिं निच्छोडणाहि निच्छोडेंति तजेंति तालेति तन्नित्ता तालिता सयाओ गिहाओ निच्छति । तए णं सा नागसिरी सयाओ गिहाओ निच्छूढा समाणो चंपाए नयरीए सिंघाइग-तियचउक्क-चच्चर-चउप्मुह-महापहपहेसु बहुजणेणं हीलिज्जमाणी खिसिञ्जमाणी निदिन्नमाणी गरहिजमाणी तजिजपाणी पच्चहिज्जमाणी धिककारिजमाणी थुककारिजमाणी कस्यइ ठाणं वा निलयं वा अलभापाणी दंडीखंड-निवतणा खंडमल्लय-खंडघडग-हत्थगया फुट्ट- हाहड- सीसामच्छियाचडगरेणं अबिजमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्येमाणी विहरइ तए णं तोसे नागसिरीए माहणीए तमसि चेव सोलस रोगायंका पाउभूया तं जहा- सासे कासे (जरे दाहे जोणिसूले भगंदरे अरिसा अजीरए दिट्टी-मद्धसले अकारए अच्छिवेयणा कण्णवेचणा कंडू दउदो कोटे तए णं सा नागसिरी माहणी सोलसेहिं रोगायंकेहिं अभिभूया समाणी अट्ट-दुहट्ट-वसट्टा कालमासे कालं किन्चा छट्ठाए पुढवीए उक्कोसं बावीससागरोवमहिइएसु नरएसुनेरइयत्ताए उववण्णा सा णं तओ अणंतरं उबट्टित्ता पच्छेसु उववण्णा तत्थ णं सत्थवज्झा दाहवकंतीए कालमासे कालं किच्चा For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy