SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ नायाषम्मकहाओ - १/-/१३/१४७ समोसढे परिसा निग्गया तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं [ एवमाइक्खइ एवं खलु । समणे भगवं महाबीरे इहेव गुणसिलए चेइए समोसढे तं गच्छामो णं देवाणुप्पिया समणं भगवं महावीरं वंदामो (नमसामो सक्कारेमो सम्पाणेमो कल्लाणं मंगलं देवयं चेइयं] पज्जुवासामो एवं ने इहभवे परभवे य हियाए सुहाए खमाए निस्सेयसाए] आणुगामियत्ताए भविस्सइ तए णं तस्स दद्दुरस्स बहुजणस्स अंतिए एयमहं सोचा निसम्म अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था एवं खलु समणे भगवं महाबीरे समोसढे तं गच्छामि णं समणं भगवं महावीरं वंदामि एवं संपेहेइ संपेहेत्ता नंदाओ पोक्खरिणीओ सनियं-सणियं पशुत्तरेइ जेणेव रायमग्गे तेणेच उदागच्छइ उवागच्छित्ता तए उक्किलाए दहुरईए बीईवयमाणे - वीईवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्य गमणाए इमं च णं सेणिए राया भंमसारे पहाए जाव सव्वालंकारविभूसिए इत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं घरिज्जमाणेणं सेववरचापरेहि व उद्ध्रुव्यमाणेहिं महवाहय-गय-रह-भड चडगर- कलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे मम पायवंदए हव्वमागच्छइ तणं से दद्दुरे सेणियस्सरण्णो एगेणं आसकिसोरएणं वामपाएणं अकंते समाणे अंतनिग्धाइए कए याचि होत्था तए णं से दहुरे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकट्टु एगंतमचकूकमइ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासीनोत्यु णं अरहंताणं जाव सिद्धिगइनामधेनं ठाणं संपत्ताणं नपोत्थु णं समणस्स भगवओ पहावीरस्स जाव सिद्धिगइनामधेनं ठाणं संपाविउकामस्स पुव्विपिच णं मए समणस्स भगबओ महावीरस्स अंतिए [थूलए पाणाइवाए पञ्चखाए थूलए मुसावाए पञ्चखाए थूलए अदिन्नादाणे पञ्चक्खाए धूलए मेहुणे पञ्चखाए धूलए परिग्गहे पद्यक्खाए। तं इयाणि पि तस्सेव अंतिए सव्वं पाणाइवायं पञ्चकखामि जाब सव्वं परिणमहं पञ्चक्खामि जावज्जीवं सव्वं असण- पाण- खाइमसाइमं पच्चक्खामि जावज्जीवं जंपि य इमं सरीरं इटुं कंतं जाव मा णं विविहा रोगायका परीसहोवसग्गा फुसंतु एवंपि य णं चरिमेहिं ऊसासेहिं वोसिरामि ति कट्टु तए णं से दद्दुरे कालमासे कालं किचा जाव सोहम्मे कप्पे दहुरवडिसए विमाणे उववावसभाए दद्दुरदेवत्ताए उववण्णे एवं खलु गोयमा दद्दुरेणं सा दिव्या देविड्ढी लद्धा पत्ता अभिसमण्णागया दहुरस्स णं भंते देवस्स केवइयं कालं ठिई पत्रत्ता गोयमा वत्तारि पलविओवमाई ठिई पत्रत्ता से णं दद्दुरे देवे महाविदेहे वासे सिज्झिहि बुज्झिहि [मुब्रिहि परिनिव्वाहि सव्यदुक्खाणं अंत करेहिइ एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमट्टे पत्रत्ते त्ति बेमि ।१०91-95 • पढने सुवक्त्रधे तेरसमं अझयणं समत्तं चोदसमं अज्झयणं-तेयली (१४८) जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमट्टे पन्नत्ते चोदसमस्स णं भंते नायज्झयणस्त के अड्डे पन्नत्ते एवं खलु जंबू तेगं कालेणं तेणं समएणं तेयलिपुरं नाम नयरं पमयवणे उज्जाणे कणगरहे राया तस्स णं कणगरहस्स पउमावई देवी तस्स णं कणगरहस्स तेयलिपुत्ते नामं अमघेसाम दंड- [जाव] विहरइ तत्थ णं तेयलिपुरे कलोदे नामं मूसियारदार होत्या- अड्ढे जाव अपरिभूए तस्स णं भद्दा नामं भारिया तस्स णं कलायस्स भूसियारदारगस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया होत्या-रूवेण य जोव्वणेण व लावण्णेण य For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy