SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ नापापप्पकहामओ - १/-/९/१२४ सुटिएणं लवणाहियइणा निउत्ता जाव मा णं तुझं सरीरगस्स यायत्ती भविस्सइ तं मवियव्यं एत्थ कारणेणंत सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्ताए त्ति कट अण्णमण्णस्स एयमष्टुं पडिसुणेति पडिसुणेत्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेण्य गमणाए तओ णं गंधे निद्धाइ से जहानामए-अहिमड़े इवा जाव अगिट्टतराए चैव तएणं ते पागंदिय-दारगा तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं-सएहिं उत्तरिजेहिं आसाई पिहेति पिहेत्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आधयणं पासंति-अद्वियरासि-सप-संकुलं भीम-दरिसणिज्ज एगं च तस्य सूलाइयं पुरिसं कलुणाई कट्ठाई विस्सराई कूवपाणं पासंति भीया [तस्था तसिया उब्बिग्गा संजायमया जेणेव से सूलाइए पुरिसे तेणेव उवागछंति उवागच्छित्ता तं सूलाइयं पुरिसं एवं वयासी-एस णं देवाणुप्पिया कस्साघयणे तमं च णं के कओ वा इह हव्वमागए केणं वा इमेयारूवं आवयं पाविए तए णं से सूलाइए पुरिसे ते मागंदिय-दारगे एवं वयासी-एस णं देवाणुप्पिया रयणदीवदेवयाए आघयणे अहं णं देवाणुप्पिया जंयुद्दीवाओ दीवाओ भारहाओ वासाओ कागदए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुदं ओयाए तए णं अहं ओवुज्झमाणे-ओवुज्झमाणे रयणदीवंतेणं संवूढे तए णं सा रयणदीवदेवया पपं पासइ पासित्ता ममं गेहइ गेण्हित्ता मए सद्धिं विउलाई भोगभोगाई मुंजमाणी विहरइ तए णं सा रयणदीवदेवया अण्णया कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूचं आवयं पावेइ तं न नजइणं देवाणुप्पिया तुभं पिइमेसि सरीरगाणं का मण्णे आवई भविस्सइ ।८९१-82 (१२४) तए णं ते मागंदिय-दारगा तस्स सूलाइगस्स अंतिए एयमढे सोच्चा निसम्म बलियतरं 'मीया तत्था तसिया उब्बिग्गा संजायभवा सूलाइयं पुरिसं एवं वयासी कहण्णं देवाणुप्पिया अम्हे रयणदीवदेवयाए हत्थाओ साहत्यि नित्थरेजामो तए णं से सूलाइए पुरिसे ते मागंदिय-दारगे एवं वयासी-एस णं देवाणुप्पिया पुरथिमिल्ले वणसंडे सेलमस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसइ तए णं से सेलए जक्खे चाउद्दसट्ठमुद्दिट्टुपुत्रमासिणीसु आगय-समए पत्तसमए महया-महया सद्देणं एवं वदइ-कं तारयामि कं पालयामि तं गच्छह णं तुझे देवाणुप्पिया पुरथिमिल्लं वणसंडे सेलगस्स जक्खस्स महरिहं पुप्फचणियं करह करेता जत्रुपायवडिया पंजलिउडा विणएणं पञ्जुवासमाणा विरह जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वएज्जा-कं तारवामि कं पालयामि ताहे तुबे एवं वदह-अम्हे तारयाहि अम्हे पालयाहि सेलए भेजक्खे परं रयणदीवदेवयाए हत्याओ साहत्यि नित्यारेजा अण्णाहा भे न याणामि इमेसि सरीरगाणं का मण्णे आवई भविस्सइ तए णं ते मागंदिय-दारगा तस्स सूलाइयस्स पुरिसस्स अंतिए एयमहूं सोचा निसम्मा सिग्धं चंडं चवलं तुरियं येइयं जेणेव पुरथिमिल्ले वणसंडे जेणेव पोखरिणी तेणेव उवागच्छति उवागछित्ता पोखरिणी ओगाहेति ओगाहेत्ता जलमजणं करेति कोत्ता जाइं तस्थ उप्पलाइं जाव ताइं गेहति गेहिता जेणेव सेलमस्स जखस्स जल्खायचणे तेणेव उवागच्छति उवागछित्ता आलोए पणामं करेंति करेत्ता महरिहं पृष्फच्चणियं करेंति करेत्ता जन्नुपायवडिया सुस्सुसमाणा नमसमाणा पञवासंति तए णं से सेलए जक्खे आगयसमए पत्तसमए एवं वयासी कं तारायमि कं पालयामि तए णं ते मागंदिय-दारगा उट्ठाए उद्देति उद्देत्ता करयल [परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy