SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवा - ३/-19/१६० पुरस्थिमे दिसिमाए नियत्तणिय मंडलं आलिहित्ता संलेरणा झूसणा झूसियस्स भतपाणपडियाइक्खियस्स पाओयगयस्स कालं अणयकंखमाणस्स विहरित्तए ति कट्ट एवं संपेहेइ संपेहेत्ता कलं पाउप्पभायाए रयणीए जाव उठ्ठियम्मि सूरे सहस्सरस्मिम्मि दिणयरे तेयसा जलंते [तामलित्तीए नगरीए दिट्ठामढे य पासंडत्ये य गिहत्ये य पुब्बसंगतिए य परियायसंगतिए य आपुच्छइ आपुच्छित्ता तामलित्तीए नयरीए मझमझेणं निगच्छइ निगन्छिता पादुगकुंडिय-मादीयं उवगरणं दारुमयं च पडिग्गहगं एगंते एडेइ एडेता तामलित्तीए नगरीए उत्तरपुरस्थिमे दिसिमाए नियत्तणिय मंडल आलिहइ आलिहिता संलेहणाझूसणाझूसिए] भत्तपाणपडियाविकखए पाओयगमणं नियन्त्रे 1१३३:-133 (१६१) तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया या वि होत्था तए णं ते बलिचंचारायहाणिवत्थव्वया वहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आमोएंति आभोएत्ता अण्णमण्णं सद्दावेतंति सहावेत्ता एवं वयासि-एवं खलु देवाणुप्पिया बलिचंचा रायहाणी अजिंदा अपुरोहिया अम्हे य णं देवाणुप्पिया इंदाहीणा इंदाहिट्ठिया इंदाहीणकजा अयं च णं देवाणुप्पिया तामली बालतपस्सी तामलित्तीए नगरीए बहिया उत्तरपुरस्थिमे दिसिमागे नियत्तणिय-मंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडिया इक्खिए पाओवगमणं निवपणे तं सेयं खलु देवाणुप्पिया अहं तामलिं बालतयस्सि बलि- चंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए त्ति कटु अण्णमण्णस्स अंतिए एयभट्ट पडिसुणेति पडिसुणेत्ता बलिचंचाए रायहाणीए मज॑मझेणं निगच्छंति निग्गछित्ता जेणेव रूयगिंदे उप्पायपव्वए तेणेव उवागच्छंति उवागच्छिता वेउब्वियसमुग्धाएणं समोहण्णंति समोहणित्ता जाव उत्तरवेउब्बियाई रूवाइं विकुव्वंति विकुवित्ता ताए उक्किट्ठाए तुरियाए चदलाए चंडाए जइणाए छेयाए सीहाए सिग्धाए उद्धयाए दिव्याए देवगईए तिरियं असंखेजाणं दीवसमुद्दाणं मझमझेणं वीईवयमाणा-बीईवयमाणा जेणेव जंबुद्दीवे दीवे जेणेय भारहे वासे जेणेव तापलिती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागछंति उवागच्छिता तापलिस्स वाल- तवस्सिस्स उपि सपक्खि सपडिदिसिं ठिच्चा दिव्यं देविइिंट दिव्वं देवजतिं दिव्यं देवाणुभागं दिव्यं बत्तीसतिविहं नट्टविहिं उपदंसेति उवदंसेत्ता तामलिं वालतवस्सिं तिक्खुत्तो आयाहिणं-पयाहिणं करेंति करेत्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं बयासी-एवं खलु देवाणुप्पिया अम्हे बलिचंचारायहालीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो सककारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइय] पज्जवासामो अम्हण्णं देवाणुप्पिया बलियंचंचा रायहाणी अजिंदा अपुरोहिया अम्हे य गं देवाणुप्पिया इंदाहीणा इंदाहिडिया इंदाहीणकज्जा तं तु णं देवाणुप्पिया बलिवंचं रायहाणि आढाह परियाणह सुमरह अटुं बंधह निदाणं पकरेह ठितिपकप्पं पकरेह तए णं तुबे कालमासे कालं किच्चा बलिचंचाए रायहाणीए उववज्जिस्सह तए णं तुझे अम्हं इंदा तए णं से तामली बालतवस्सी तेहिं बलिवचारायहाणिवत्यबएहिं बहूहि असुरकुमारेहिं देवेहिं देविहि य एवं दुत्ते सपाणे एयभट्ट नो आढाइ नो परियाणेइं तुसिणीए संचि- दुइ तए णं ते बलिचंचारायहाणिवत्यव्यया बहवे असुरकुमारा देवा य देवीओ य तामलि मोरि-यपुतं दोन पि तच्चं पि तिक्खुत्तो आयाहिणपयाहिणं करेंति जाव अम्हं च णं देवाणुप्पिया बलिचंचा रायहाणी अणिंदा [अपुरोहिया अम्हे य For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy