SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तइयं सतं उद्देसो- 9 www.kobatirth.org तइय-सत Acharya Shri Kailassagarsuri Gyanmandir -: पढ मो उसो : (१५१) केरिसविउच्चणा चमर किरिय जाणित्थि नगर पाला य - ५७ अहिवइ इंदिय परिसा ततियम्मि सए दसुद्देसा ॥२३॥-29 ( १५२) तेणं कालेणं तेणं समएणं मोया नामं नयरी होत्या-वण्णओ तीसे णं भोयाए नयरीए बहिया उत्तरपुरत्थिमे दिसीमागे नंदणे नामं चेइए होत्था वण्णओ तेणं कालेणं तेणं समएणं सामी समोसढे परिसा निग्गच्छइ पडिगया परिसा तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्णिधूई नामं अनगारे गोयमे गोत्तेणं सत्तुस्सेहे जाव पजुवामाणे एवं ददासि चमरे णं भंते असुरिदे असुरराया केमहिड्ढीए के पहजुए के महावले महायसे महासोक्खे केमहाणुभागे केवइयं च णं पभू विकुव्वित्तए गोवमा चमरे णं असुरिदे असुरराया महिढ़ीए [ महजुतीए महाबले महायसे महासोक्खे महाणुभागे से णं तत्य चोत्तीसाए भवणावाससयसहस्साणं चउसट्ठीए सामाणियहस्सीणं तायत्तीसाए तावत्ती - सगाणं [चउन्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं चउसद्वीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं रायहाणिवत्थव्वाणं देवाण य देवीण य आहेवच्चं परिवर्ध सामित्तं भट्टित्तं आणा - ईसर- सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीय-वाइय-तंती - तल-तालतुडिय-धणमुइंगपडुप्पवाइयर वेणं दिव्वाई भोगभोगाई भुंजेमाणं विहरइ एमहिड्ढीए [ एमहतीए एमहावले एमहायसे एमहासोक्खे ] एमहाणुभागे एवतिय च णं पभू विकुब्वितए से जहानामे - जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरगाउत्ता समोहण समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ तं जहा - रयणाणं [वयराणं वेरुलियाणं लोहिय- क्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रयणाणं जायरुवाणं अंकाणं फलिहाणं] रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ परिसाडेत्ता अहाहुमे प्रोग्गले परियाया परियाइत्ता दोचं पि वेउव्वियसमुग्घएणं समोहण्णति पभू णं गोयमा चमरे असुरिदे असुरराय केवलकप्पं जंबुद्दीवं दीयं बहूहिं असुरकुमारेहिं देवीहिं य आइण्णं वितिकिण्णं उतव्यडं संथडं फुडं अवगाढव गाढं करेतए अदुत्तरं च णं गोयमा पभू चमरे असुरिंदे असुरराय तिरियमसंखेजे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहिं य आइणे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए एस णं गोयमा चमरस्स असुरिंदरस असुररण्णो अयमेयासवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विकुव्विसु वा विकुव्यति वा विकुव्विरसति वा जइ णं भंते चमरे असुरिंदे असुरराया एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्तए चमरस्स णं भंते असुरिंदस्त असुररण्णो सामाणिया देवा के - हिड्दीया जाव केवइयं च णं पभू विकुव्वित्तए गोयमा चमरस्स असुरिंदस्ल असुररण्णो सामामिया देवा महिड्ढीया महजुतीया महाबला महायसा महासोक्खा महाणुभागा ते णं तत्थ सायंसाणं भवणाणं साणं-साणं सामाणियाणं साणं-साणं अग्गमहिसीणं जाव दिव्वाई भोगभोगाई भुंजमाणा विहरंति एमहिढीया जाव एवइयं च णं पभू विकुव्वित्तए से जहानामए- जुवती जुवाणे हत्थेणं हत्थे हेज्जा चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव गोयमा चमरस्स असुरिंदरस असुररणो एगमेगे सामाणियदेवे वेउव्वियसमुग्धाएणं समोहण्णइ जाय दोघं पि For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy