SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ भगवई • २-14/१२३ पुरिसवेयं वेएइ जं समयं पुरिसवेयं देएइ तं सयमं इत्यिवेयं देएइ इस्थिवेयस्स वेयणाए पुरिसवेयं देएइ पुरिसबेयस येयणाए इत्यिवेयं वेएइ एवं खलु एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ तं जहा] इत्थिवेदं च पुरिसदेदं व से कहमेयं भंते एवं गोयमा जंणं ते अण्णउत्थिया एवमाइक्खंति जाय इथिवेदं च पुरिसवेदं च जे ते एयमाहंसु पिच्छं ते एवमाहंसु अहं पुण गोयमा एवमाइवखामि मासामि पनवेमि परूवेमि-एवं खलु नियंठे कालगए समाणे अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति-महिड्ढिएसु [मह तीएसु महाबलेसु महायसेसु महासोक्खेसु] महाणुमागेसु दूरगतीसुं विरद्रुितीएसु से णं तस्य देवे भवइ महिड्ढिए जाव दस दिसाओ उज्जोएमाणे पभासेमाणे [पासाइए दरिसणिजे अभिलवे] पडिलवे से णं तत्य अण्णे देवे अण्णेसि देवाणं देवीओ अभिमुंजिय-अभिमुंजिय परियारेइ अप्पणिचियाओ देवीओ अभिजुंजिय-अभिमुंजिय परियारेइ नो अप्पणामेव अप्पाणं विउब्विय-विउव्विय परियारेइ एगे वि य णं जीवे एगेणं समएणं एगं वेदं वेदेइ तं जहा-इत्थिवेदं वा पुरिसवेदं वा जं समयं इत्थिवेदं वेदेइ नो तं समयं पुरिसवेदे वेदेइं जं समयं पुरिसवेदं वेदेइ नो तं सपयं इत्थिवेदं वेदेइ इत्यिवेदस्स उदएणं नो पुरिसवेदं वेदेई पुरिसवेदस्स उदएणं नो इस्थिवेदं वेदेइ एगे खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ तं जहा-इत्थीवेदं वा पुरिसवेदं वा इत्थी इत्थिवेदेणं उदि- गणेणं पुरिसं पत्थेइं पुरिसो पुरिसवेदेणं उदिण्णेणं इत्थं पत्येइं दो वि ते अण्णमण्णं पत्येति तं जहा-इस्थी या पुरिसं पुरिसे वा इत्यि १९९१-99 (१२४) दगगव्ये उदगल्भे णं भंते उदगम्भे ति कालओ केवच्चिरं होइ गोयमाजहण्णेणं एकं समयं उक्कोसेणं छम्मासा तिरिक्खजोणियगब्भे णं भंते तिरिक्खजोणियागब्भे त्ति कालओ केवचिरहोइ गोयमा जहण्णेणं अंतोमुहत्तं उककोसेणं अट्ठ संबच्छराई मणुस्सीगड्भे णं भंते मगुस्सीगब्भे त्ति कालओ केवचिरं होइ गोयमा जहणेणं अंतोमुहत्तं उक्कोसेणं वारस संबच्छराई।१००/-100 (१२५) कायभवत्थे णं भंते कायभवत्ये त्ति कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउवीसं संवच्छराई [१०१1-101 (१२६) मणुस्स-पंचेदियतिरिक्खजोणियबीए णं मंते जोणिभूए केवतियं कालं संचिट्ठइ गोयमा जहन्नेणं अंतोपुहुतं उक्कोसेणं बारस मुहुत्ता ।१०२।-102 (१२७) एगजीवे णं भंते एगमवग्गहणेणं केवइयाणं पुत्तत्ताए हव्यमागच्छइ गोयमा जहण्णेणं इक्कस्स वा दोण्ह वा तिण्ह वा उक्कोसेणं सयपुहत्तस्स जीवा णं पुत्तताए हब्बमागच्छति ।१०३/-103 (१२८) एगजीवस्स णं मते एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छति गोयमा जहन्नेणं एकको वा दो वा तिण्णि वा उककोसेणं सयसहस्सपहत्तं जीवा णं पुत्तत्ताए हव्यामागच्छंति से केणद्वेणं भंते एवं वुच्चइ-जहन्नेणं एक्को या दो या तिणि वा उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्दमागच्छंति गोयपा इत्थीए पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पाइ ते दुहओ सिणेहं चिणंति चिणित्ता तत्य णं जहणेणं एक्को या दो वा तिष्णि उक्कोसेणं सयसहस्सपुहतं जीवा णं पुत्तताए हव्यमागच्छंति से तेणट्टेणं गोयमा एवं वुच्चइ-जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy