SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६५ सतं-२५, उद्देसो-७ कायविणए दुविहे पत्रते तं जहा-पसत्थकायविणए य अप्पसत्यकायविणए य से किं तं पसत्यकायविणए पसत्थकायविणए सत्तविहे पन्नत्ते तं जहा-आउत्तं गपणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुयट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सब्बिंदियजोगजुंजणया सेत्तं पसत्यकायविणए से किं तं अप्पसत्थकायविणए अप्पसत्थकायविणे सतविहे पत्ते तं जहा-अणाउत्तं गमणं जाव अणाउत्तं सबिदियजोगजुंजणया सेत्तं अप्पसत्थकायविणए सेत्तं कायविणए से किं तं लोगोवयारविणए लोगोययारणिए सत्तविहे पन्नत्ते तं जहाअभासवत्तियं परच्छंदाणुवत्तियं काहे कयपडिकइया अत्तगवेसणया देसकालण्णया सव्वत्थेस अप्पडिलोमया सेतं लोगवयारविणय सेत्तं विणए।८०३-२। 802-2 (९६८) से किं तं वेयावच्चे यावच्चे दसविहे पन्नत्ते तं जहा-आयरियवेयावच्चे उवज्झायवेयावच्छे थेरवेयावच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे सेहवेयावच्चे कुलयेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मिययावच्चे सेत्तं देयावच्चे।८०३-३1-802-3 (९६७) से किं तं सज्झाए सज्झाए पंचविहे पन्नतेतंजहा-वायणा पडिपुच्छणा परियट्टणा अनुपेहा धम्मकहासेत्तं सज्झाए।८०३-४।- 1८०३1-802-4 - 802 (९६८) सेकिंतं झाणे झाणे चउबिहे पत्रत्तेतं जहा-अट्टे जाणे रोडे जाणेधम्मे झाणे सुके झाणे अट्टे झाणे चउब्बिहे पत्रत्ते तं जहा अमणुण्णसंपयोगसंपउत्ते तस्स विप्पयोगसतिसमन्नागए यावि मवइ मणुण्णसंपयोगसंघउत्ते तस्स अविप्पयोगसतिसमन्त्रागए यावि भवइ आयंकसंपयोगसंपउत्ते तस्स विप्पयोगसतिसमत्रागए यावि भवइ परिझुसियकामभोगसंपयोगसंपउत्ते तस्स अविप्पयोगसतिसमन्नागए यावि भवइ अट्टस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहाकंदगया सोयणया तिप्पणया परिदेवणया, रोहे झाणे चउब्धिहे पन्नत्ते तं जहा-हिंसाणुबंधी मोसाणुबंधी तेयाणुबंधी सारक्खणाणुबंधी रोदस्स णं झाणस्स चत्तारि लक्खणा पनत्ता तं जहाओस्सन्नदोसे बहुलदोसे अन्नाणदोसे आमरणंतदोसे धमे झाणे चउविव्हे चउप्पडोयारे पत्रते तं जहा-आणाविजए अवायविजए विवागविजए संठाणविजए धम्मस्सगं झाणस्स रत्तारि लक्खणा पत्रत्ता तं जहा-आणारुयी निसग्गरुयी सुत्तरुयी ओगाढरुयी धम्मस्स णंशाणस्स चत्तारिआलंबणा पत्रत्ता तं जहा-बायणा पडिपुच्छणा परियणा धम्मकहा धम्मस्सणं झाणस्स चत्तारि अनुप्पेहाओ पत्रत्ताओ तं जहा-एगत्ताणुप्पेहा अणिनाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउब्विहे चउप्पडोयारे पनत्ते तं जहा-पुहत्तवितक्केसवियारी एगतवितक्केअवियारी सहमकिरिएअणियट्टी समोछिण्णकिरिएअप्पडिवायी, सुक्कास णं झागस्स चत्तारि लक्त्रणा पत्रत्ता तं जहा-खंती मुती अनवे मद्दवे सुक्कस्स णं झाण्स्स चत्तारि आलंबणा पन्नत्ता तं जहाअब्बहे असंमोहे विदेगे विउसगे सुककस्स णं झाणस्स चत्तारि अनुप्पेहाओ पन्नताओ तं जहाअनंतवत्तियाणुप्पेहा विष्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा सेत्तं झाणे 1८०४1803 (९६९) से किं तं विउसग्गे विउसग्गे दुविहे पन्नत्ते तं जहा-दव्यदिउसग्गे य भावाविउसग्गे य से किं तं दब्वविउसग्गे दवविउसग्गे चउबिहे पत्रत्ते तं जहा-गणविउसग्गे सरीरविउसग्गे उवहिचिउसग्गे भत्तपाणविउसग्गे सेत्तं दव्वविउसग्गे से किं तं भावविउसग्गे पायविउसागे तिविहे पन्नते तं जहा-कसायविउसगे संसारविउसग्गे कम्मयिउसग्गे से किं तं कसायविउसग्गे कसायविउसग्गे चजविहे पत्रत्ते तं जहा-कोहविउसगे माणविउसग्गे मायाविउसग्गे लोमविउ530 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy