SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - २४, उद्देसो-२१ ४२७ मस्से उदवजित्ते से णं भंते केवति कालट्ठितीएसु उववज्जेज्जा गोयमा जहणणेणं वासपुहत्ताद्वितीएम उक्कोसेणं पुव्यकोडीद्वितीएसु अवसेसं जहा आणयदेवस्स वत्तव्वया नवरंओगाहणा- एगे भवधारणिजे सरीरए से जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं दो रमणीओ संठाण एगे भवधारणिजे सरीरे से समचउरससंठिए पत्रत्ते पंच समुग्धाया पत्रत्ता तं जहावेदासमुधाए जाव तेयगसमुग्धाए नो चेव णं वेडव्वियतेयगसमुग्धाएहिं समोहणिसु वा समोहणंति वा समोहणिस्संति वा ठिति अनुबंधे जहणणेणं वावीसं सागरोवमाई उक्कोसेणं एक्कतीसं सागरोवमाई सेसं तं चैव कालादेसेणं जहष्णेणं बावीसं सागरीबमाई वासपुहत्तमहियाई उकूकोसेणं तेणउति सागरोदमाई तिहिं पुव्यकोडीहिं अमहियाई एवतियं कालं सेवेचा एवतियं कालं गतिरागतिं करेजा एवं सेसेसु वि अट्टगमएसु नवरं ठिति संवेहं च जाणेज्जा जइ अनुतरोववाइयकप्पातीतावेमाणिदेवेहिंतो उववज्रंति-किं विजयअणुत्तरोववाइय वेजयंतअनुत्तरोववाइय जाय सब्बट्टसिद्ध गोयमा विजयअनुत्तरोववाइय जाद सच्चट्ठसिद्ध अनुत्तरोववाइय विजय वैजयंत- जयंत अपराजियदेवे णं भंते जे भविए मणुस्सेसु उववजित्तए से णं भंते केवतिकालद्वितीएस उववज्जेज्जा एवं जहेव गेवेज्जगदेवाणं नवरं ओगाहणा जहणणेणं अंगुलस्स असंखेइभागं उक्कोसेणं एगा रयणी सम्मदिट्ठी नो मिच्छदिट्ठी नो सम्मामिच्छदिट्टी नाणी नो अण्णाणी नियमं तिणाणी तं जहा - आभिणिवोहियनाणी सुयनाणी ओहिनाणी ठिती जपणेणं एकूकतीसं सागरोवभाई उक्कोसेणं तेत्तीसं सागरोवमाई सेसं तं चैव भवादेसेणं जहणेणं दो भव गहणाई उक्को सेणं चत्तारि भवग्गहणाई कालादेसेणं जहण्णेणं एक्कतीसं सागरोवमाई वासपुहत्तममहियाई उक्कोसेणं छायट्ठि सागरोवमाई दोहिं पुव्यकोडीहिं अब्भहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा एवं सेसा वि अट्ट गमगा भाणियव्या नवरं टिति अनुबंध संवेधं च जाणेज्जा सेसं एवं चेव सव्वट्टसिद्धगदेवे णं भंते जे भविए मणुस्सेसु उववजित्तए सा चैव विजयादिदेववत्तब्वया भाणियव्वा नवरं दिती अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमई एवं अनुबंधो वि सेसं तं चैव भवादेसेणं दो भवग्गणाई कालादेसेणं जहणणेणं तेत्तीसं सागरोवमाई वासपुहत्तमन्महियाई उक्कोसेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा सो चेव जहण्णकालट्ठितीएस उववण्णो एस चेव वत्तव्या नवरं कालादेसेणं जहणेणं तेत्तीसं सागरोवमाई बासपुहत्तममहियाई उक्कोसेणं वि तेत्तीस सागरोवमाई वासपुहत्तमय्महियाई एवतियं कालं सेवेचा एवतियं कालं गतिरागति करेज्जा सो चे उक्कोसेणं कालट्ठितीएस उववण्णो एस चेव वत्तव्वया नवरं कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई उक्कोसेणं वि तेत्तीसं सागरोवमाई पुव्यकोडीए अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेज्जा एते चेव तिण्णि गमगा सेसा न भण्णंति सेवं भंते सेवं भंते त्ति 1७१३/-712 चरबीसमे सत्ते एगयी समो उद्देतो समत्तो। -: बावीस इ मो- उद्दे सो :-- (८५८) वाणमंतरा णं भंते कओहिंतो उववज्रंति-किं नेरइएहिंतो उवबज्रंति तिरिक्ख एवं जहेव नागकुमारउद्देसर असण्णी तहेव निरवसेसं जइ सष्णिपंचिंदिय जेव असंखेजवासाउय For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy