SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-२४, उद्देसो-१२ ४१५ उवजुजिऊण पाणियव्यो जइ वणस्सइकाएहिंतो उववजंति वणस्सइकाइयाणं आउकाइयगमगसरिसा नव गरगा भाणियव्या नवरं-नामसंठिया सरीरोगाहणा पढमएसु पच्छिल्लएतु य तिसु गमएसु जहण्णेणं अंगुलस्स अंसेखेजइभागं उक्कोसेणं सातिरेगंजोयणसहस्सं मझिल्लएसु तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती व जाणियव्वा तइयगमे कालादेसेणं जहण्णेणं बावीसं वाससहस्साई अतोमुत्तमभहियाई उकोसेणं अट्ठावीसुत्तरं वाससयसहस्सं एवतियं कालं सेवेजा एवतिवं कालं गतिरागतिं करेजा एवं संवेहो उवजुंजिऊण भाणियब्यो ५७०२:701 (८४७) जइ बेइंदिएहिंतो उवयनंति-किं पञ्जत्तावेइंदिएहिंतो उववञ्जति अपज्जत्तावेइंदिएहिंतो उववज्रति गोयमा पञ्जत्तावेइंदिएहिंतो उववज्रति अपनत्तादेइंदिएहितो वि उवजंति बेइंदिए णं भंते जे भविए पुढविक्काइएसु उववज्जित्तए से णं भंते केवतिकालद्वितीएसु उववजेजा गोयम जहन्नेणं अंतोमुत्तहितीएसु उक्कोसेणं वावीसवाससहस्सद्वितीएसु ते णं भंते जीवा एगसपएणं केवतियाउववनंति गोयमाजहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेजा वा असंखेना वा उववजंति छेवट्टसंघयणी ओगाहणा जहण्णेणं अंगलस्स असंखेजइभागं उककोसेणं बारस जोयणाई हुंडसंठिया तिण्णि लेसाओ सम्मदिट्टी वि मिच्छादिट्ठी वि नो सम्मामिच्छादिट्ठी दो नाणा दो अण्णाणानियमनोमणजोगी वइजोगी कायजोगोविउवओगोदुविहो विचत्तारिसण्णाओ चत्तारि कसाया दो इंदिया पन्नता तं जहा-जिटिमदिए य फासिदिए य तिण्णि समुग्धाया सेसंजहा पढविकाइयाणं नवरं-ठिती जहण्णेणं अंतोमहत्तंउकोसेणं वारस संवच्छराइएवं अनुबंधो वि सेसं तंचेव भवादेसेणंजहण्णेणं दोभवग्गहणाइंउकोसेणं संखेज्जाइभवग्गहणाइंकालादेसेणंजहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं संखेनं कालं एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेज्जा सो चेव जहण्णकालद्वितीएसु उववण्णो एस चेव वत्तव्वया सव्या सो चेव उक्कोसकालहितीएसु उववष्णो एस चेव बेइंदियस्स लद्धी नवरं-भवादेसेणं जहण्णेणं दो भवग्ग- हणाई उक्कोसेणं अट्ट भवागहणाई कालादेसेणं जहण्णेणं दावीसं वाससहस्साई अंतोमुहत्त- ममहियाई उकूकोसेणं अट्ठासीति वाससहस्साइं अडयालीसाए संवच्छरेहिं अमहियाइएवतियंकालं सेवेजाएवतियं कालं गतिरागतिं करेजा सो चेव अप्पणा जहण्णकालद्वितीओ जाओ तस्स विएस चेव वत्तव्ययातिसुवि गमएसुनवरं-इमाइंसत नाणत्ताई-सरीरोगाहणा जहा पुढविकाइयाणं नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी दो अण्णाणा नियमं नो मणजोगी नो वइजोगी कायजोगी ठिती जहण्णेणं अंतोमहत्तं उककोसेणं वि अंतोमहत्तं अज्झवसाणा अपसत्या अनबंधो जहा ठिती संवेहो तहेव आदिलेसु दोसु गमएमु तइयगमए भवादेसो तहेव अट्ठ भवागहणाई कालादेसेणं जहणणेणं बावीसं वाससहस्साइं अंतोमुत्तममहियाई उककोसेणं अट्ठासीतिं वाससहस्साई चरहिं अंतोमुत्तेहिं अमहियाइएवतियंकालंसेवेचाएवतियंकालंगतिरागतिंकरेजा। सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्स वि ओहियगमगसरिसा तिणि गमगा भाणियव्वा नवरं-तिसु वि गमएस ठिती जहण्णेणं बारस संबच्छराइं उक्कोसेणं वि बारस संवच्छराई एवं अनुबंधो वि भवादेसेणं जहण्णेणं दो भवागहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उवजुंजिऊण भाणियव्वं जाव नवमे गमए जहण्णेणं बावीसं वाससहस्साई बारसहिं संवच्छरेहिं अमहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहि अहियाई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा जइ तेइंदिएहितो उवयजति एवं चेव For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy