SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सतं - २४, उद्देसो-४-११ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१३ --: उ हे सा -४ -११: (८४५) अवसेसा सुवण्णकुमारादी जाव धणियकुमारा एए अट्ठ वि उद्देगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा सेवं भंते सेवं भंते ति । ७०91-700 चवीसइमे सत्ते ४ ११ उद्देसो समत्तो -: दुवाल स मो- उ द्दे सो : (८४६) पुढविक्काइया णं भंते कओहिंतो उववज्रंति-किं नेरइएहिंसो उववज्रंति तिरिक्खजोणिय- मणुस्स- देवेहिंतो उववज्रंति गोयमा नो नेरइएहिंतो उववञ्चंति तिरिक्खजोणिय-मणुस्सदेवहितो उववज्रंति जइतिरिक्खजोणिएहिंतो उववज्रंतिं किं एगिंदियतिरिक्खजीणिएहिंतो एवं जहा वक्तीए उवबाओ जाव- जइ बायरपुढविक्काइयएगिंदियतिरिक्खजोणिएहिंतो उववजति किं पज्जत्ताबादर जाव उववज्रंति अपज्रतादादरपुढवि गोयमा पञ्जत्ताबादरपुढवि अपनत्ताबादरपुढवि जाव उबवज्रंति पुढविक्काइए णं भंते जे भविए पुढविक्काइएस उव्वजितए से गं भंते केयतिकालद्वितीएस उववज्जेज्जा गोयमा जहण्णेणं अंतोमुहुत्तङितीएस उक्कोसेणं बावीसबाससहस्सद्वितीएसु उववज्जेज्जा ते णं भंते जीवा एगसमएणं- पुच्छा गोयमा अणुसमयं अविरहिया अंसखेजा उववज्रंति छेवट्टसंघयणी सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलरस असंखेज्जइभागं मसूराचंदा- संठिया चत्तारि लेस्साओए नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्पामिच्छादिट्ठी नो नाणी अण्णाणी दो अण्णाणा नियमं नो मणजोगी नो वइजोगी कायजोगी उवओगो दुविहो वि चत्तारि सन्नाओ चत्तारि कसाया एगे फासिंदिए पन्नत्ते तिण्णि समुग्धाया वेदणा दुविहा नो इत्थवेदगा नो पुरिसवेदगा नपुंसगवेदगा ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं अज्झबसाणा यसस्था वि अपसत्या वि अनुबंधो जहा ठिती से णं भंते पुढविक्काइए पुणरवि पुढविकाइएत्ति केवतियं कालं सेवेज्जा केवतियं कालं गतिरागति करेजा गोयमा भवादेसेणं जहणणेणं दो भवग्गहणाई उक्कोसेणं असंखेजाई भवाहणाई कालादेसेणं जहोणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा सो चेव जहण्णकालद्वितीएस उवण्णो जहण्णेणं अंतोमुहुत्तट्ठितीएसु उक्कोसेणं वि अंतोमुहुत्तद्वितीएस एवं चैव वत्तव्वया निरर्वसेसा सौ चैव उक्कोसकालङ्घितीएस सेसं तं चैव जाव अनुबंधो ति नवरं- जहणणेणं एक्को वा दो वा तिष्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उबवज्रेजा भवादेसेणं जहणेणं दो भवग्गहणाई उक्कोसेणं अड्ड भवग्गहणाई कालादेसेणं जहणणेणं बादीसं वाससहस्साई अंतोमुहुत्तममहियाई उक्कोसेणं छाक्तरं वाससयसहस्सं एवतियं कालं सेवा एवतियं कालं गतिरागति करेजा सो चैव अप्पणा जहण्णकालट्ठितीओ जाओ सो चेव पढमिलओ गमओ भाणियच्चो नवरं-लेस्साओ तिण्णि ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वि तोहुतं अप्पसत्था अज्झवसाणा अनुबंधो जहा ठिती सेसं तं चैव सो चेव जहण्णकालट्ठितीएसु उववण्णो सच्चेव चउत्यगमगदत्तव्वया भाणियव्वा सो चेव उक्कोसकालट्ठितीएसु उववण्णो एस चैव वत्तव्या नवरं - जहणेणं एक्को वा दो वा तिष्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा जाव भवादेसेणं होणं दो भवग्गहणाई उक्कोसेणं अट्ठ मदागहणाई कालादेसेणं जहणेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्धहियाई उक्कोसेणं अट्टासीइं वाससहस्साई चउहिं अंतो For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy