SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पठ सतं - उदेसो-९ याउयं च जं समयं इहभरियाउयं पकरेति तं समयं परभवियाउयं पकरेति जं समयं परमवियाउयं पकरेति तं समयं इहभवियाउयं पकरेति इहभवियाउयस्स पकरणयाए परभरियाउयं पकरेति परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति एवं खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति तं जहा-इहभवियाउइयं च परभवियाउयं व से कहपेयं भंते एवं गोयमा जण्णं ते अण्णउत्थिया एवमाइक्खंति जाव एवं खल एगे जीवे एगेइणं समएणं दो आउयाई पकरेति तं जहा-इहभवियाउयं च परभवियाउयं च जे ते एवमाहंस मिल्छं ते एवमाहंसु अहं पुण गोयमा एवमाइक्खामि एवं भासेमि एवं पण्णवेमि एवं पररेमि-एवं खलु एगे जीये एगेणं समएणं एग आउयं पकरेति तं जहा इहभवियाउयं वा परभदियाउयं वा जं समयं इहभरियाउयं पकरेति नो तं समयं परमवियाउयं पकरेति जं समयं परमवियाउयं पकरेति नो तं समयं इहमवियाउयं पकरेति इहभवियाउयस्स पकरणताए नो परमवियाउयं पकरेति परभवियाउयस पकरणताए नो इहभवियाउयं पकरेति एवं खत एगे जीवे एगेणं समएणं एगं आउयं पकरेति तं जहा-इहभवियाउयं वा परभक्यिाउयं वा सेवं भंते सेवं भंते त्ति भगवं गोयमे जाव विहरति ।७६!-76 (९८) तेणं कालेणं तेणं समएणं पासावच्चिजे कालासवेसियपत्ते नामं अणगारे जेणेव येरा भगवंतो तेणेव उवागच्छति उवागच्छित्ता थेरे भगवंते एवं वयासी-थेरा सामाइयं न याणांति थेरा सामाइस्स अटुं न याणंति थेरा पच्चक्खाणं न याणंति थेरा पञ्चक्खाणस्स अट्ठ न याणंति थेरा संजमं न याति थेरा संजमस्स अटुं न याणंति थेरा संवरं न याणंति थेरा संवरस्स अटुं न याणंति थेरा शिवगं न याणंति थेरा विवेगस्स अटुं न याणंति धेरा विउस्सगं न याति येरा विउस्सग्गस्स अटुं न याणंति तए णं थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वदासी- जाणामो णं अज्जो सामाइयं जाणामो णं अज्जो सामाइयस्त अटुं जाणामो णं अज्जो पच्चक्खाणं [जाणामो णं अजो पच्चक्खाणस्स अटुं जाणामो णं अनो संजमं जाणापो णं अञ्जो संजमस्स अटुं जाणामो णं अजो संवरं जाणामो णं अज्जो संवरस्स अटुं जाणामो णं अजो संयरं जाणामो णं अज्जो संवरस्स अट्ट जाणामो णं अजो विवेगं जाणामो णं अञ्जो विवेगस्स अटुं जाणामो णं अजो विउस्सगं] जाणामो णं अज्जो विउस्सागस्स अटुं तते णं से कालासवेसियपुत्ते अणगारे ते थेरे भगवंते एवं वयासी-जइ णं अञ्जो तुमे जाणइ सामाइयं तुब्बे जाणह सामाइयस्स अट्ठ जाव जइ णं अज्जो तुब्बे जाणह विउस्सागं तुम्मे जाणह विउस्सग्मस्स अटुं के भे अजो सामाइए के भे अज्जो सामाइयस्स अढे जाव के मे अज्जो विउस्सगे के भे अञ्जो विउस्सग्गस्स अट्ठे तए णं थेरा भगवंतो कालासवेसियपत्तं अणगारं एवं वयासी- आया णे अनो सामाइए आया णे अजो सामाइयस्स अट्ठे [आया णे अज्जो पन्चक्खाणे आया णे अज्जो पञ्चक्खाणस्स अट्टे आया णे अजो संजमे आया णे अजो संजमस्स अट्ठे आया णे अजो संवरे आया णे अजो संवरस्स अट्ठे आया णे अञ्जो बिवेगे आया णे अज्जो विवेगस्स अट्ठे आया णे अजो विउस्सग्गे आया णे] अज्जो विउस्सग्गस्स अड्डे तए णं ते कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वदासी- जइ मे अञ्जो, आया सामाइए आया सामाइयस्स अट्टे जाव आया विउस्सग्गरस अद्वे-अवहट्ट कोह-माण-माया-लोभे किमटुं अञ्जो गरहह कालासा संजमट्टयाए से भंते किं गरहा संजमे अगरहा संजमे कालासा गरहा संजमे नो अगरहा संजमे गरहा दिय 531 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy