SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-२०, उद्देसो-८ (७९७) जंबुद्दीवेणं भंते दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अनुसज्जिस्पति गोयमा जंबुद्दीये दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एगवीसं वाप्ससहस्साई तित्थे अनुसज्जिस्सति।६८०1-879 (७९८) जहा णं भंते जंबुद्दीवे दीवे भारहे वासे इपीसे वासे ओसप्पिणीए देवाणुप्पियाणं एककवीसं वाससहस्साइं तिथे अनुसज्ज़िस्सति तहाणं भंते जंबुद्दीचे दीदे भारहे वासे आगमेस्साणं चरिमतित्थगास्स केवतियं कालं तित्थे अनुसजिस्सति गोयमा जावतिए णं उसमस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेज्जाइं आगमेस्साणं चरिमतित्थगरस्स तित्ये अनुसजिस्सति ।६८१1-680 (७९९) तित्थं भंते तित्थं तित्थगरे तित्यं गोयमा अरहा ताय नियमं तित्थकरे तित्थं पुण चाउवण्णे समणसंघेतं जहा-समणा समणीओ सावया सावियाओ।६८२-681 (८००) पवयणं मंते पवयणं पावयणी पवयण गोयमा अरहा ताय नियम पावयणी पवयणं पुण दुवालसंगे गमिपिंडगे तं जहा-आयारो [सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोक्वाइयदसाओ पण्हावागरणं विवागसुयं] दिडिवाओ जे इमे भंते उग्गा भोगा राइण्णा इक्खागा नाया कोरव्या-एएणं अस्सि धम्मे ओगार्हति ओमाहिता अट्टविहं कम्मायमलं पवाहेति पवाहेत्ता तओ पच्छा सिज्झति जाव सव्वदुक्खाणं अंतं करति हंता गोवमा जे इमे उग्गा भोग [राइण्णा इक्खागा नाया कोरव्या-एए णं अस्सि धम्मे ओगाहंति ओगाहित्ता अविहं कम्मरयमलं पवाहेति पवाहेत्ता तओ पच्छा सिज्झति जाव सव्वदुक्खाणं] अंतं करेंते अत्थेगतिया अण्णयोसुदेवलोएसु देवत्ताए उववत्तारो भवंति कतिविहा णं भंते देवलोया पन्नत्ता गोयमा चउबिहा देवलोया पन्नत्ता तं जहा-भवणवासी वाणमंतरा जोतिसिव वेपाणिया सेवं भंते सेवं भंते त्ति।६८३1-682 .वीसइमे सते अमो उद्देसो सपतो. -: न व मो-उद्दे सो :(८०१) कतिविहा णं मंते चारणा पत्रत्ता गोयमा दुविहा चारणा पन्नत्ता तं जहाविजाचारणा य जंघाचारणा य से केणदेणं भंते एवं बुच्चइ-विजाचारणे-विज्ञाचारणे गोयमा तस्सणं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धी नाम लद्धी समप्पाइ से तेणडेणं णं जाव-चित्राचारणे-विनाचारणे विज्जाचारणस्स णं भंते कहं सीहा गती कहं सीहे गतिविसए पनते गोयमा अयण्णं जंबुद्दीवे दीवे जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं पहिड्ढीए जाव महेसक्खे जाव इणाव-इणामेव त्ति कट्ट केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिक्खुत्तो अनुपरियट्टित्ता णं हव्यमागच्छेजा विजाचारणस्स णं गोयमा तहा सीहा गती तहा सीहे गतिविसए पन्नत्ते विजाचारणस्स णं भंते तिरियं केवतियं गतिविसए पन्नत्ते गोयमा से णं इओ एगेणं उप्पाएणं माणुसुतरे पब्बए समोसरणं करेति करेत्ता तहिं चेइयाई वंदति वंदित्ता बितिएणं उप्पाएणं नंदीसरवरे दीवे समोप्सरणं करेति करेत्ता तहिं चेइयाई वंदति वंदित्ता तओ पडिनियतति पडिनियत्तित्ता इहमागच्छइ आगच्छित्ता इह चेइयाई बंदति विजाचारणसणं गोयमा तिरियं एवतिए गतिविसए पनते विजाचारणस्स णं भंते उड्ढं केवतिए गतिविसए पन्नत्ते गोयमा सेणं इओएगेणं उप्पाएणं नंदणवणे समोसरणं करेति करेत्ता तहिं चेइयाई वंदति वंदित्ता वितिएणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy