SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१८, उऐसो-८ गोयमे ते अण्णउत्थिए एवं पडिभणइ पडिमणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागरिता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता नच्चासण्णे नातिदूरे जाव पजुवासति गोयमादी समणे भगवं महावीरे भगवं गोयम एवं वयासी-सुट्ट णं तुमं गोयमा ते अग्णउथिए एवं बवासी साणं तुमं गोयपाते अण्णउत्थिए एवं वयासी अस्थिण गोयमा ममं वहवे तिवासी समणा निथा छउमथा जेणं नो पभू एयं वागरणं वागरेतए जहाणं तुम तं सुट्टणं तुम गोयना ते अण्डस्थिए एवं बयासी साहणं तुम गोयमा ते अण्णउत्थिए एवं दयासी तए णं भगवं मोरपे समग भगवा महावीरेणं एवं वुत्ते समाणे हद्भुतुडे समर्ण भगवं महावीरं चंदइ नमसइ कत्ता नप्तिता र दयासी-१६४११-640 (७५१) छउमरोग भंते मगुप्पो परमाणुपोग्गलं किं जाणति-पासति उदाहुं न जाणति न पासति गोजमा अदिए जाणति न पासति अत्येगतिए न जाणति न पासति छउमत्ये णं भंते मरसे दुपा यिं खंधं किं जाणति-पातति एवं चेव जाव असखेजपएसियं छउमत्थे णं भंते मणुस्से अनंतपएसियं खंध किं [जाणति-पासति उदाहु न जाणति न पासति गोयमा अत्येगतिए जाणति-पासति अत्येगतिर जाणति न पासति अत्येगतिए जाति पासति अत्थेगतिए न जागति न पासत्ति आहोहिएणं भंते मागसपरमाणुपोग्गलं किं जाणति-पासति उदाहु न जाणति न पासति जहा छउपरथे एवं आहोहिए वि जाय अनंतपएसियं परमाहोहिए णं भंते पणुस्से परमाणुपोग्गलं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाणति नो इपद्वे समढे से केणढणं भंते एवं धुच्चइ-परमाहोहिए णं मणुस्से परमाणुपोग्गलं जं समयं जाणत्ति नो तं समय पासति जं समयं पालति नो तं समयं जाणति गोयमा सागारे से नाणे भवइ अणगारे से दंसणे भवई से तेजलेणं जाव नोतं समयं जाणति एवं जाव अनंतपदेसियं केवली गंभंते मणुस्से परमाणुपोग्गलं जं समयं जाणति तं समयं पासति जं सपयं पासति तं समयं जाणति नो इणढे समटे से केणडेणं भंते एवं बुच्चइ-केवली णं मणुस्से परमाणुपोग्गलं जं समयं जाणति नो तं सभयं पासति जं समयं पासति नो तं सगयं जाणति गोयमा सागरे से नाणे भवइ अणगारे से दंसणे भवइ से तेणद्वेणं गोयमा एवं वुचइ-केवली णं मणुस्से परमाणुपोग्गल जं समयं जाणति नो तं समयं पासति जं समयं पासति नोतं समयं जाणति एवं जाव अनंतपएसियं सेवं भंते सेवं भंते ति।६४२१-641 .अवारसमे सते अहमो उऐसो समतो. -: न व मो-उ हे सो :(७५२) रायगिहे जाव एवं वयासी-अस्थि णं भंते भवियदव्यनेरइया-भवियदब्बनेरइया हंता अस्थि से कंणतुणं भंते एवं चुदइ-भविपदव्बनेरइपा-भवियदव्वनेरइया गोयमा जे भविए पंचिदिए तिरिक्खजोणिए वा मणुस्से वा नाइएसु उववजित्तए से तेगडेणं एवं जाव थणिय. कुमाराणं अस्थि णं भंते भवियदव्यपुढविकाइना-भवियदयपुढविकाइया हंला अस्थि से केपट्टेणं गोयमा जे भविए लिखिजोगिए वा मणुस्से वा देवे या पुदविकाइएसु उववजितए से तेण्डेणं आउक्काइप दणासइकाइयाणं एवं चेव तेउ-वाउ बेइदिय-तेइंदिय-पादियाणं य जे भविए तिरिक्खजोणिए या मणुरसे वा तेउ-वाउ-देइंदिय-तेइंदिय-चउरिदिएसु उववजितए पंचिंदियतिरिखजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिदियतिरिक्खोजोणिए वा पंचिंदियतिरिक्खजोणिएसु उववजित्तए एवं मणुस्सा वि वाणमंतर-जोइसिय524 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy