SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१५ ३३३ भाए पुढवीए पलिओवमस्स असंखेज्जइभागट्ठिइयंसि नरगंसि नेरइयत्ताए उववञ्जिहिति से णं ततो अनंत उव्वट्टित्ता जाई इमाइंखहवरविहाणाई भवंति तं जहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विययपक्खीणं तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्येव मुजो-भुनो पञ्चावाहिति सव्वस्थ वि णं सस्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाइं इमाई भुयपरिसप्पविहाणाई भवंति तं जहा-गोहाणं नउलाणं जहा पण्णवणापए जाप जाहगाणं चउप्पाइयाणं तेसु अणेगसयसहस्सखुत्तो [उद्दाइत्ता उद्दाइत्ता तत्थेव-तत्थेव भुजोभुजोपच्चायाहिति सव्यत्य वि णं सत्थवझे दाहवक्कंतीए कालमासे काल) किच्चा जाई इसाई उरपरिसप्पविहाणाई भवंति तं जहा-अहीणं अयगराणं आसालियाणं महोरगाणं तेसु अणेगसयसह [स्सखुत्तो जाव! किया जाइंइसाई चउप्पदविहाणाई भवंति तं जहा-एगखुराणं दुखुराणं गंडीपदाणं मणहप्पदाणं तेसु अणेगसयसहस्स (खुत्तो उद्दाइत्ता-उद्दाइता तत्थेव-तत्थेव भुजो-भुझो पञ्चायाहिति सव्वस्थ वि णं सत्यवझे दाहवक्कंतीए कालमासे कालं किया जाइं इमाई जलयरविहाणाई भवंति तं जहा-पच्छाणं कच्छभाणं जाव सुंसुमाराणं तेसु अणेगसयसहस्स जाव किया जाइं इमाई चउरिदियविहाणाई भवंति तं जहा-अंबियाणं पोत्तियाणं जहा पण्णवणापदे जाव गोमयकीडाणं तेसु अणेगसय [सहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तस्थेव-तत्येव भुजओ-भुजो पचायाहिति सव्वत्य वि णं सत्यवझे दाहवक्कंतीए कालपासे कालं] किम्रा जाइं इमाई तेइंदियविहाणाई भवंति तं जहाउवचियाणं जाव हत्यिसोंडाणं तेसु अणेग जाव किच्चा जाइंइमाइं बेइंदियविहाणाई भवंति तं जहापुलाकिमियाणं जाव समुद्दलिक्खाणं तेसु अणेगसय [सहस्सखुतो उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्थेव भुलो-मुझो पचायाहिति सव्वत्य वि णं सत्ययज्डो दाहवकंतीए कालमासे कालं किया जाई इमाई वणस्सइवाहिणाई भवंति तं जहा-रुक्खाणं गुच्छाणं जाव कुहणाणं तेसु अणेगसय जावउस्सत्रेचणं कइयरुक्खेसु कडुयवल्लीसुसव्वत्थ विणं सत्यवज्झे [दाहवकंतीए कालपासे कालं] किया जाई इमाई वाउकाइयविहाणाई भवंति तं जहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अणेगसयसहस्स खुत्तो उद्दाइत्ता-उद्दाइत्ता तत्येव-तत्येव मुजो-मुजो पच्चायाहिति सव्वत्थ विणं सस्थवन्झे दाहयक्कंतीए कालमारो कालं] किच्चा जाई इमाइं तेउक्कायविहाणाई भवंति तं जहाइंगालाणं जाव सूरकंतमणिनिस्सियाणं तेसु अणेगसयसहस्स जाव किच्चा जाई इमाइं आउक्काइयविहाणाई भवंति तं जहा-ओसाणं जाव खातोदगाणं तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ताउद्दाइत्ता तत्थेव तत्थेव मुनो-मुजो पञ्चायाइस्सइ-उस्सन्नं च णं खारोदएसु खत्तोदएसुसब्बत्थ विणं सत्यवझे [दाहवक्कंतीए कालमासे कालं किच्चा जाइं इमाई पुढविक्काइयविहाणाई भवंति तं जहा-पुढवीणं सक्कराणं जाय सूरकंताणं तेसु अणेगसय [सहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेवतत्येव मुजो-भुजो पचायाहिति उसानं च णं खरबायरपुढविक्काइएसु सम्बत्य विणं सत्यवझे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उववजिहिति तत्थ वि णं सत्तवझे जाव किच्या दोच्चं पि रायगिहे नगरे अंतो खरिवत्ताए उववजिहिति तत्य विणं सत्थवझे दाहवक्कंतीए कालमासे काल किना।५६०1-559-R (१५१) इहेद जंबुद्दीवे दीये भारहे वासे विझतिरिपायमूले बेमेले सण्णिवेसे माहणकुलंसि दारियत्ताए पचायाहिति तए णं तं दारियं अम्मापियरो उम्मुक्कवालमावं जोव्वणगमणुप्पत्तं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy