SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१५ मणिज्जाइं वागरणाई वागरेति तं जहा- लाभ अलामंसुहंदुक्खं जीवियं मरणं तहा तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स पहानिमित्तस्स केणइ उल्लोयमेत्तेणं सारथीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलप्पलाची असव्वण्णू सव्वष्णुप्पलावी] अजिणे जिणसई पगासेमाणे विहरइ तं नो खलु गोयमा गोसाले मंखलिपुत्ते जिणे जिणप्पलावी [अरहा अरहप्पलावी केवली केवलिप्पलावी सगणू सव्वण्णुप्पलावी जिणे] जिणसई पगासेमाणे विहरइ गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाइणे विहरइ तए णं सा महतिमहालया महन्चपरिसा [समणस्स भगवओ महावीरस्स अंतिए एयमहूँ सोचा हट्ठतुद्वा समण भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउल्भूया तामेव दिसं] पडिगया तए णं सावत्थीए नगरीए सिंघाडग-[तिग-चउक्क-चचर-चउम्मुह महापह-पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ-जण्णं देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणे जिणसई पगालेमाणे विहरइ तं पिच्छा समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ-एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखे पिता होत्था तए णं तस्स संखस्स एवं चेव तं सव्वं माणियव्यं जाव अजिणे जिणसई पगासेमाणे विहरइ तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ गोसालं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहाइ समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरइ तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमटुं सोचा निसम्म आसुरुत्ते [रुटे कुविए चंडिक्किए मिसिमिसेमाणे आयावणभूमीए पचोरुहइपच्चोरुहिता सावस्थि नगरि मझमझेणं जेणेव हालाहलाए कुंभकारीए कंभकारावणे तेणेव उवागच्छइ उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवडे महया अमरिसं वहमाणे एवं चावि विहरइ।५४६/-546 (६४५) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी आनंदे नामं धेरे पगइभद्दए जाव विणीए छटुंछट्टेणं अणिसित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं मावेमाणे विहरइ तए णं से आनंदे धेरै छट्ठखमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेवजाव उच्च-नीय-मज्झिमाई कुिलाइंघरसमुदाणस्स भिक्खायरियाए अडमाणे हालाहलाए कुंभकारीए कुंभकारवणस्स अदूरसामंते वीइवयइ तए णं से गोसाले मंखलिपुत्ते आणंदे घेरे हालाहलाए कुंभकारीए कुंभकरावणस्स अदूरसामतेणं वीइवयमाणं पासइ पासिता एवं वयासी-एहि ताव आणंदा इओ एगं महं उवमियं निसामेहि तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वृत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ तए णं से गोसाले मंखलिपुत्ते आनंद य एवं वयासी-एवं खलु आणंदा इत्तो चिरातीयाए अद्धाए केइ उच्चावया वणिया अस्थत्थी अत्यलुद्धा अत्यगवेसी अत्यकंखिया अथपिवासा अथवेसणयाए नाणाविहविउलपणिय भंडमायाए सगडीसागडेणं सुदहुं भत्तपाणं पत्थयणंगहाय एगंमहं अगामियं अणोहियं छित्रावायंदीहमद्धं अडविं अणुप्पविट्ठा तए णं तेसिं वणियाणं तीसे अगामियाए अणोहियाए छिनवायाए दीहमद्धाए अडवीए किंचि देसं अनुप्पत्ताणं समाणाणं से पुब्बगहिए उदए अनुपुल्वेणं परिभुजमाणे-परिभुज्जमाणे झोणे। तए णं ते वणिया झीणोदगा समाणा तण्हाए परब्यमाणा अण्णमण्णे सद्दाति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया अम्हं इमीसे अगामियाए {अणोहियाए छिनावायाए दीहमद्धाए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy