SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत-१२ देतो. नमंसिता जेणेव संखे समणोवासए तेणेव उवागच्छति उवागच्छित्ता संखं समणोवासगं वंदंति नमसंति वंदिता नमंसित्ता एयपटुं सम्मं विणएणं भुजो-भुजो खामेति तए णं ते समणोदासगा [पत्तिणाई पुच्छंति पुछित्ता अट्ठाइं परियादियति परियादियित्ता समणं भगवं महायीरं वदति नमसंति वंदित्ता नमंसित्ता जामेव दिसंपाउटभूया तामेव दिसं] पडिगया भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-पभू णं भंते संखे समणोवासए देवाणुप्पियाणं अंतियं [मुंडे पवित्ता अगाराओअणगारियं पव्वइत्तए नो इणढे समढे गोयमा संखे समणोवासए यहूहिं सीलन्चय-गुण-वेरमण-पच्चक्खाण पोसहोवदासेहि अहापरिगहिएहिं तवोकमेहि अप्पाणं भावेमाणे बहूई वासाइंसमणोवासगपरियागं पाउणिहिति पाउणिता मासियाए संलेहणाए अत्ताणं झूसिहिति झूसेत्ता सष्ठिं भत्ताइं अणसणाए छेदेहिति छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाणे विमाणे देवत्ताए उववजिहिति तत्य णं अत्धेगतियाणं देवाणं चत्तारि पलिओवपाइं ठिती पत्र्त्ता तत्थ णं संखस्स वि देवस्स चत्तारि पलिओवपाइं ठिती भविस्सति से णं भंते संखे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइता कहिं गच्छिहिति कहिं उववजिहिति गोयमा महाविदेहे वासे सिज्झिहिति बुझिहिति मच्चिहिति परिणिव्वाहिति सव्वदुक्खाणं] अंतं काहिति सेवंधते सेवं मंते तिजाव विहरइ।४३९।-440 वारसमे सते पढपो उहसो समत्तो. -: बी ओ-उदे सो:(५३४) तेणं कालेणं तेणं समएणं कोसंबी नामं नगरी होत्था-वण्णओ चंदोतरणे चेइएवण्णओ तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो पोते सयाणीयास रण्णो पुत्ते चेङगस्स रण्णो नत्तुए मिगावतीए देवीए अत्तए जयंतीए समणोवासियाए भत्तिजए उदयणे नामं राया होत्या-वण्णओ तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रण्णो सुण्हा सयाणीयस्स रपणो भना चेडगस्स रणोधूया उदयणस्स रण्णो माया जयंतीए समणोवासियाए माउज्जा मिगावती नाम देवी होत्या-सुकुमालपाणिपाया जाव सुरुवा समणोवासिया अभिगयजीवाजीवा जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणी विहरइ तत्थ णं कोसंबीए नगरीए सहस्सानीयस्स रण्णो धूया सयाणीयस्स रण्णो भगिणी उदयणस्स रण्णो पिउच्छा मिगावतीए देवीए नणंदा वेसालियसावयाणं अरहंताणं पुव्वसेज्जातरी जयंती नाम समणोवासिया होत्या-सुकुमालपाणिपाया जाव सुरूवा अभिगयजीवाजीवा जाव अहापरिगहिएहिं तवोकम्मेहि अप्पाणं भावेमाणी विहरइ।४४०1-441 (५३५) तेणं कालेणं तेणं समएणं सापी समोसाढे जाव परिसा पञ्जवासाइतएणं से उदयणे राया इमीसे कहाए लढे समाणे हद्वतुढे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया कोसंबि नगरि सबितर-बाहिरियं आसित्त-सम्मनिओवलितं करेत्ता य कारवेता य एयमाणत्तियं पञ्चप्पिणह एवं जहा कूणिओ तहेव सव्वं जाव पज्जुवासइ तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हद्वतट्ठा जेणेव मिगावती देवी तेणेव उदागच्छइ उवागछित्ता मिगावति देविं एवं वयासी- [एवं खलु देवाणुप्पिए समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिती आगासगएणं चक्केणं जाव सहसुहेणं विहरमाणे चंदोतरणे चेइए अहापडिरूवं ओग्गरं ओगिण्हिता संजमेणं तवसा अप्पाणं भावमाणे विहरइ तं महप्फलं खलु For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy