SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ भगवई - 99H/५०३ -: छटो-उदे सो:(५०३) पउमै णं मंते एगपत्तए किं एगजीवे अणेगजीवे एवं उप्पलुद्देसगवत्तव्वया निरवसेसा माणियन्वा सेवं मंते सेवं भंते ति।४१३1414 एककारसमे सतेछटो उहेसो समतो. -: स त मो - उदे सो :(५०४) कण्णिए णं मंते एगपत्तए किं एगजीवे अणेगजीवे एवं वेव निरवसेसं पाणियवं सेवं मंते सेवं भंते ति।।१४-415 एड्कारसमे सते स्तमो उद्देसोसफ्तो. -: अहमो -- उसो :(५०५) नलिणे णं मंते एगपत्तए किं एगजीवे अणेगजीवे एवं चेव निरवसेसं जाव अनंतखुत्तो सेवं मंते सेवं भंते ति।४१५1418 एककारसमे सते आमो उद्देसोसफ्तो. - नव मो - उहे सो (५०६) तेणं कालेणं तेणं समएणं हथिणापुरे नामं नगरे होत्या यण्णओ तस्स णं हत्यिणापुरस्स नगास्स बहिया उत्तरपुरस्थिमे दिसीमागे इत्य णं सहसंबवणे नामं उजाणे होत्यासव्योउय-पुप्फ-फलसमिद्धे रम्मे नंदणवणसनिभप्यगासे सुहसीतलच्छाए मनोरमे साटुप्फले अकंटए पासादीए दरिसणिज्जे अभिरुये पडिरूवे, तस्थ णं हत्यिणापुरे नगरे सिवे नामं राया होत्यामहयाहिमवंत-महतं-मलय-मंदर-मर्हिदसारे-वण्णओ तस्स णं सिवस्स रण्णो धारिणी नामं देवी होत्या सुकुमालपाणिपाया चण्णओ तस्स णं सिवस्स रण्णो पुते धारिणीए अत्तए सिवभद्दे नामं कुमारे होत्या-सुकुमालपाणिपाए जहा सूरियकंते जाव रगं च रटुं च बलं च वाहणं च कोसं च कोहारं च पुरं च अंतेउरं च सयमेव पधुवेक्खमाणे-पन्चुवेक्खमाणे विहरइ, तए णं तस्स सिवस्स रण्णो अण्णया कयाई पुव्वरत्तावरत्तकालसमयंसि रअधुरं चिंतेमाणस्स अयमेयारूवे अन्झत्यिए [चिंतिए पत्थिए मणोगए संकप्पे] समुष्पनित्या-अस्थि ता मे पुरी पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे जेणाहं हिरणेणं वड्दामि सुवण्णेणं घड्ढामि धणेणं यड्ढामि घण्णेणं घड्ढामि पुत्तेहिं यड्ढामि पसूहि षड्ढामि रजेणं वड्दामि एवं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं बड्दामि विपुलघण-कणगरयण-मणि-मोतिय-संखसिलप्थवाल-रत्तरयण]-संतसारसावएजेणं अतीव-अतीव अभिवड्ढामि तं किणं अहं पुरा पोराणाणं एगंतसो खयं उवेहमाणे विहरामितं जावताव अहं हिरण्णेणं वड्ढामि जाव अतीय-अतीव अभिवड्ढामि जाव मे सामंतरायाणो वि वसे यति तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उहियप्मि सूरे सहस्स रस्सिपि दिणयरे तेयसा जलंते सुबहुं लोहीलोहकडाह-कडच्छुयं तबियं तावसमंडगं घडावेता सिवभई कुमारं रज्जे ठमवेता तं सुबहुं लोहीलोहकडाह-कडछुयं तंबियं तावसमडगं गहाय जे इमे गंगाकुले वाणपत्था तावसा भवंति तं जहाहोत्तिया पोत्तिया कोतिया जहा ओववाइए जाव आयावणाहिं पंचग्गि तावेहिं इंगालसोल्लियं कंसोल्लियं कट्ठसोल्लियं कट्ठसोल्लियं पिव अप्पाणं करेमाणा विहरंति तत्य णं जे ते दिसापोक्खी तावसा तेर्सि अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पब्वइत्तए पब्बइत्ते विय णं समाणे अयमेयारूवं अभिगह अभिगिण्हस्सामि-कप्पइ मे जावजीवाए छट्टछट्टेण अनिक्खि तेणं दिसाच For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy