SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ भगवई - 911403 एत्य वि दंडओ जाव वेमाणियाणं एवं चिए चिणिंसु विर्णति चिणिस्संति उविए उवचिणिंसु उवचिणंति उवचिणिस्संति उदीरेंसु उदीरेति उदीरिस्संति वेदेंसु वेदेति वेदिस्संति निञ्जरेंसु निझरेति निरिस्संति ।२९1-29 (३६) कड-चिय-उवचिय उदीरिया वेदिया य निजिण्णा आदितिए चउभेदा तियभेदा पच्छिमा तिण्णि 1७11-7 (३५) जीवा गं भंते कंखामोहणिजे कम्मं वेदेति हंता वेदेति कहण्णं मंते जीया कंखामोहणिज्नं कम्मं वेदेति गोयमा तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिछिया भेदसमावना कलुससमावना-एवं खलु जीवा कंखापोहणिजं कम्मं वेदेति ।३०1-30 (३८) से नणं भंते तमेव सचं नीसंकं जं जिणेहिं पवेइयं हंता गोपमा तमेव सम्छ नीसंकं जं जिणेहिं पवेइयं ।३१1-31 (३९) से नूणं मंते एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरे माणे आणाए आराहए भवति हंता गोयमा एवं मण धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरे माणे आणाए आराहए भवति ।३।। (10) से नूणं भंते अत्यित्तं अत्यित्ते परिणपइ नत्यित्तं नत्यिते परिणमइ हंता गोयमा [अत्यित्तं अत्यिते परिणमइ नत्यित्तं नत्यित्ते परिणमइ जंणं भंते अस्थित्तं अत्थित्ते परिणमइ नत्यित्तं नस्थिते परिणमइ तं किं पयोगसा वीससा गोयमा पयोगसा वितं अत्थित्यं अत्यिते परिणपइ नत्यित्तं नत्थिते परिणमइ वीससा वि तं अत्थितं अस्थित्ते परिणमइ नत्थितं नत्थिते परिणमइ जहा ते मंते अस्थित्ते परिणमइ तहा ते नत्यित्तं नस्थिते परिणमइ जहा ते नत्थितं नस्थिते परिणमइ तहा ते अस्थित्तं अस्थित्ते परिणमइ हंता गोयमा जहा से अत्थितं अत्थित्ते परिणमइ तहा मे नत्यित्तं नत्यिते परिणमइ जहा मे नत्यित्तं नस्थिते परिणमइ तहा मे अत्यितं अत्यिते परिणमइ, से नूणं भंते अत्यित्तं अत्यित्ते गमणिनं नत्यित्तं नत्यित्ते गमणिनं हंता गोयमा अत्यित्तं अस्थित्ते गमणिनं नत्यित्तं नत्यिते गणिजं जं णं भंते अत्थितं अस्थित्ते गमणिजं नत्यित्तं नत्यित्ते गणिज्जं तं कि पयोगसा वीससा गोपमा पयोगसा वि तं [अत्यितं अस्थित्ते गमणिनं नत्यित्तं नस्थित्ते गमणिज्जं वीससा वि तं अत्यित्तं अस्थित्ते गमणिशं नत्थितं नत्थित्ते गपणिजं जहा ते भंते अत्यित्तं अत्थिते गपणिनं तहा ते नत्यित्तं नत्थिते गमणिज्नं जहा ते नत्यित्तं नत्यित्ते गमणिनं तहा ते अत्यित्तं अत्यिते गमपिनं हंता गोयमा जहा मे अस्थित्तं अत्थित्ते गममिजं तहा मे नस्थितं नत्थित्ते गमणिशं जहा मे नत्यित्तं नस्थित्ते गमणिशं तहा मे अत्यित्तं अस्थित्ते गमणिशं ।३३। 30 (४१) जहा ते भंते एत्य गमणिशं तहा ते इहं गमणिशं जहा ते इहं गमणिशं तहा ते एत्यं गमणिनं हंता गोयमा जहा मे एत्थं गमणिज्जं [तहा मे इहं गमणिनं जहा मे इहं गमणिशं] तहा पे एत्थं गमणिशं ।३४1-34 (४२) जीवा णं मंते कंखामोहणिज्नं कम्मं बंधति हंता बंधंति कहण्णं भंते जीवा कंखामोहणिनं कम्मं बंधति गोयमा पमादपन्चया जोगनिमित्तं व, से णं भंते पमादे किंपभवे गोपमा जोगप्पभवे से णं भंते जोए किंपनवे गोयमा विरियप्पभवे से णं भंते विरिए किंपभवे गोयमा सरीरप्पभवे से णं भंते सरीरे किंपभवे गोयमा जीवप्पभये एवं सति अस्थि उट्ठाइणेइ वा कम्मेइ वा बलेइ या पीरिएइ वा पुरिसक्कार परक्कमेइ वा ३५/35 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy