SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवयं सतं • उदेसो-३३ २०५ अभिरूइए तए णं अहं अप्मताओ संसारमउब्विग्गे भीते जम्मणं-परणेणं तं इच्छामि णं अम्मत्ताएओ तुमहिं अब्मणुण्णाए समाइणे समणस्स भगवओ पहावीरस्स अंतियं मुंडे मवित्ता अगाराओ अणगारियं पञ्चइत्तए तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिठं अकंतं अप्पियं अमणुण्णं अमणापं अस्सुयपुब्बं गिरं सोचा निसम्म सेयागयरोमकूवपगलंतचिलिणगता सोगभरवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलिय व्व कमलमाला तरखणओलुग्गदुल्बलसरीरलायपणसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुण्णियसंचुण्णियधवलवलय-पदमट्ठत्तरिजा मुच्छावसणट्ठचेतगरुई सुकुमालविकिपणकेसहत्था परसुणियत्त व्य चंपागलया निव्वत्तमहे च्व इंदलही विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वगेहिं संनिवडिया तए णं सा जमालिस्स खत्तियकुमारास्स माया ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गय सीयलजविमलधारपरिसिज्जमाणनिव्वावियगायलट्ठी उक्खेलय-तालियंट-वीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी दिलक्माणी जमालि खत्तियकुमारं एवं चयासी-तुमं सि णं जाया अम्हं एगे पुत्ते इढे कंते पिए मणुण्णे मणामे घेने वेसासिए संमए बहुमए अणुमए अनुमए भंडकरंडगसमाणे रयणे रयणभूए जीविऊसविए हियनंदिजणणे उंवरपुर्फ पिव दुल्लभे सवणयाए किमंग पुणपासणयाए तं नो खलु जाया अम्हे इच्छामो तुव्यं खणमवि विप्पयोगं तं अच्छाहिं ताव जाया जाव ताव अम्हे जीवामोतओ पच्छा अहेहिं कालगएहिं सपाणेहिं परिणयवए वड्ढियकुलवंसतंतुकजम्मि निरवयस्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे मवित्ता अगाराओ अणगारियं पहिसि तए णं से जमाली खत्तियकमारे अम्मापियरो एवं वयासी-तहाविणं तं अम्मताओजण्णं तुझे मम एवं वदह-तुम सि णं जाया अम्हं एगे पुत्ते इट्ठे कंते तं चेव जाव पव्व इहिसि एवं खलु अम्मत्ताओ माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीरमाणसपकामदुक्खवेयण वसणसतोवद्दवाभिभूए अधुवे अणितिए असासए संझब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणदंसणोवमे विजुलयाचंचले अणिच्चे सडण-पडण-विद्धंसणघम्मे पुब्बि वा पच्छा वा अवस्सविप्पजहियब्वे मविस्सइ से केस णं जाणइ अम्मताओ के पुब्बिं गमणयाए के पच्छा गमणयाए तं इच्छामि णं अमताओ तुबेहिं अब्मणुण्णाए समाणे समणस्स [भगवओ पहावीरस्स अंतियं मुंडे मयित्ता अगाराओ अणगारियं] पब्बइत्तए तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते जत्तं विण्णाणवियक्खणं ससोहग्गगुणसमूसियं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहय-उदत्तलट्ठपंचिंदियपहुं पढमजोव्यणत्यं अणेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाया नियगसरीररूव-सोहाग-जोवणगुणे तओपच्छा अणुभूयनियगसरीरलव-सोहग्ग-जोवण्णगुणे अम्हेहि कालगएहिं समाणेहिं परिणयवए पड्डिय-कुलवंसतंतुकजम्मि निरवयस्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे मवित्ता अगाराओ अणगारियं पब्बइहिसि तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा विणं तं अम्मताओ जणं तुझे ममं एवं वदह इमं च णं ते जाया सरीरगं तं चैव जाव पव्वइहिसि एवं खलु अम्मताओ माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसंनिकेतं अट्ठियकट्ठट्टियं छिराण्हारुजाल-ओणद्धसंपिणद्धं पट्टियभंडं व दुचलंअसुइसंकिलिहँ अणिट्ठविय-सव्वकालसंठप्पयं जराकुणिम जजरघरं व सडण-पडण-विद्धसणधम्मं पुव्यि वा For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy