SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमं सतं - उदेसो-८ १०७ कालं सोवचया गोयमा जहन्नेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेजइभागं केवतियं कालं साववया एवं चेव केवतियं कालं सोवच्य-सावचया एवं चेव केवतियं कालं निरुवचय-निरवचया गोयमा जहन्नेणं एककं समयं उककोसेणं बारस मुहत्ता एगिंदिया सव्वे सोयचय-सावचया सब्बद्धं सेसा सव्वे सोवचया वि सावचया वि सोवचय-सावचया वि जहन्नेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेजइमागं अवट्ठिएहि वक्कंतिकालो माणियब्यो सिद्धा णं भंते केवतियं कालं सोवचया गोयमा जहन्नेणं एगं समयं उक्कोसेणं अट्ट समया केवतियं कालं निरुवचयनिरवचया जहन्नेणं एक्कं समयं उक्कोसेणंछ मासा सेवं मंते तसेवंभंते ति।२२११-221 पंचनेसते अहमो उद्देसो सपतो. -:न व मो - उद्दे सो :(२६४) तेणं कालेणं तेणं समएणं जाव एवं चयासी-किमिदं भंते नगरं रायगिह ति पयुच्चइ किं पुढवी नगरं रायगिहं ति पयुच्चइ किं आऊ नगरं रायगिहं ति पबुबइ [किं तेऊ वणस्सई नगरं रायगिहं ति पवुच्चइ किंरंका कूड़ा सेला सिहरी पल्भारा नगरं राहमिहं ति पवुच्चइ किं जल-थलविलगुह-लेणा नगरं रायगिहं ति पवुधइ किं उज्झर-निग्झर-चिल्ललपल्ललवप्पिणा नगरं रायगिहं ति पवुच्चइ किं अगड-तडाग दहनईओ वावी-पुक्खरिणी दीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ नगरं रायगिहं ति पवुमइ किं आरामुजाण-काणणा वणा वणसंडा वणराईओ नगरं रायगिहं ति पवुच्चइ किं देवउल-सभ पव-थूम-खाइय-परिखाओ नगरं रायगिहं ति पवुच्चई किं पगार-अट्टालग-चरिय-दार-गोपुरा नगरं रायगिहं ति पवुच्चइ किं पासाद-घरसरणलेणआवमा नगरं रायगिहं ति पवुच्चइ किं सिंघाडग-तिग-चउक्क-चच्चर-चउम्पुह-महापह-पहा नगरं रायगिहं ति पवुबइ किं सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणियाओ नगरं रायगिहं ति पवुच्चइ किं लोहि-लोहकडाह-कडुच्छया नगरं रायगिहं ति पवुचइ किं भवणा नगरं रायगिहं ति पच्चइ किं देवा देवीओ मणुस्सा मणुस्सीओतिरिक्खजोणिया तिरिक्खजोणिणीओ नगरं रायगिहंति पवुच्चइ किं सयण-खंभ-भंड]-सचित्ताचित-मीसयाईदव्वाइं नगरं रायगिहंति पवुनइ गोयमा पुढवि वि नगरं रायगिहं ति पवुच्चइ जाव सचित्ताचित्त-मीसयाई दव्याई नगरं रायगिहं ति पवुनि से केणद्वेमं गोयमा पुढवी जीवा इ य अजीवा इ य नगरं रायगिहं ति पवुमइ जाव सचित्ताचित्तपीसयाइंदव्वाइंजीवा इव अजीया इय नगरं रायगिहं ति पवुच्चइ से तेणटेणं तं चेव।२२२१-222 (२६५) से नूणं भंते दिया उचोए राइं अंधयारे हंता गोयमा [दिया उझोए राइं] अंधयारे से केपट्टेणं गोचमा दिया सपा पोग्गला सुभे पोग्गलपरिणामे राइं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणद्वेणं नेरइयाणं भंते किं उञ्जोए अंधयारे गोयमा नेरइयाणं नो उज्जोए अंधयारे से केणटेणं गोयमा नेरइयाणं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणद्वेणं असुरकुमाराणं भंते किं उझोए अंध्यारे गोयमा असुरकुमाराणं उनोए नो अंधयारे से केणडेणं गोयमा असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलयरिणामे से तेणटेणं जाव थणियकुमाराणं पुढविक्काइया जाव तेइंदिया जहा नेरइया चउरिदियाणं भंते किं उझोए अंधयारे गोयमा उज्जोए वि अंधयारे वि से केणद्वेणं गोयमा चउरिदियाणं सुभासुमा य पोग्गला सुभासुमे य पोग्गलपरिणामे से तेणडेणं एवं जाव मणुस्साणं वाणमंतर-जोइस वेभाणिया जहाअसुरकुमारा।२२३-223 (२६६) अधिणं भंते नेरइयाणं तत्थगयाणं एवं पन्नायए तं जहा-समया इ वा आवलियाइ For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy